Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महानस

महानस /mahānasa/ (/mahā + anasa/)
1. n. тяжёлая повозка
2. m., n. кухня

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mahānasammahānasemahānasāni
Gen.mahānasasyamahānasayoḥmahānasānām
Dat.mahānasāyamahānasābhyāmmahānasebhyaḥ
Instr.mahānasenamahānasābhyāmmahānasaiḥ
Acc.mahānasammahānasemahānasāni
Abl.mahānasātmahānasābhyāmmahānasebhyaḥ
Loc.mahānasemahānasayoḥmahānaseṣu
Voc.mahānasamahānasemahānasāni


существительное, м.р.

sg.du.pl.
Nom.mahānasaḥmahānasaumahānasāḥ
Gen.mahānasasyamahānasayoḥmahānasānām
Dat.mahānasāyamahānasābhyāmmahānasebhyaḥ
Instr.mahānasenamahānasābhyāmmahānasaiḥ
Acc.mahānasammahānasaumahānasān
Abl.mahānasātmahānasābhyāmmahānasebhyaḥ
Loc.mahānasemahānasayoḥmahānaseṣu
Voc.mahānasamahānasaumahānasāḥ



Monier-Williams Sanskrit-English Dictionary
---

  महानस [ mahānasa ] [ mahānasa ] n. ( [ °hān° ] ) a heavy waggon or cart , Lit. ŚrS.

   a kitchen ( also m.) Lit. Gobh. Lit. KātyŚr. Lit. MBh.

   [ mahānasa ] m. cooking utensils (?) Lit. KātyŚr.

   N. of a mountain Lit. BhP.

   [ mahānasī ] f. a cook , kitchen-maid Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,