Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपेय

अपेय /apeya/ непригодный для питья

Adj., m./n./f.

m.sg.du.pl.
Nom.apeyaḥapeyauapeyāḥ
Gen.apeyasyaapeyayoḥapeyānām
Dat.apeyāyaapeyābhyāmapeyebhyaḥ
Instr.apeyenaapeyābhyāmapeyaiḥ
Acc.apeyamapeyauapeyān
Abl.apeyātapeyābhyāmapeyebhyaḥ
Loc.apeyeapeyayoḥapeyeṣu
Voc.apeyaapeyauapeyāḥ


f.sg.du.pl.
Nom.apeyāapeyeapeyāḥ
Gen.apeyāyāḥapeyayoḥapeyānām
Dat.apeyāyaiapeyābhyāmapeyābhyaḥ
Instr.apeyayāapeyābhyāmapeyābhiḥ
Acc.apeyāmapeyeapeyāḥ
Abl.apeyāyāḥapeyābhyāmapeyābhyaḥ
Loc.apeyāyāmapeyayoḥapeyāsu
Voc.apeyeapeyeapeyāḥ


n.sg.du.pl.
Nom.apeyamapeyeapeyāni
Gen.apeyasyaapeyayoḥapeyānām
Dat.apeyāyaapeyābhyāmapeyebhyaḥ
Instr.apeyenaapeyābhyāmapeyaiḥ
Acc.apeyamapeyeapeyāni
Abl.apeyātapeyābhyāmapeyebhyaḥ
Loc.apeyeapeyayoḥapeyeṣu
Voc.apeyaapeyeapeyāni





Monier-Williams Sanskrit-English Dictionary

अपेय [ apeya ] [ a-peya ] m. f. n. unfit for drinking , not to be drunk Lit. Mn.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,