Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रामाणिक

प्रामाणिक /prāmāṇika/
1) достоверным, точный
2) авторитетный

Adj., m./n./f.

m.sg.du.pl.
Nom.prāmāṇikaḥprāmāṇikauprāmāṇikāḥ
Gen.prāmāṇikasyaprāmāṇikayoḥprāmāṇikānām
Dat.prāmāṇikāyaprāmāṇikābhyāmprāmāṇikebhyaḥ
Instr.prāmāṇikenaprāmāṇikābhyāmprāmāṇikaiḥ
Acc.prāmāṇikamprāmāṇikauprāmāṇikān
Abl.prāmāṇikātprāmāṇikābhyāmprāmāṇikebhyaḥ
Loc.prāmāṇikeprāmāṇikayoḥprāmāṇikeṣu
Voc.prāmāṇikaprāmāṇikauprāmāṇikāḥ


f.sg.du.pl.
Nom.prāmāṇikīprāmāṇikyauprāmāṇikyaḥ
Gen.prāmāṇikyāḥprāmāṇikyoḥprāmāṇikīnām
Dat.prāmāṇikyaiprāmāṇikībhyāmprāmāṇikībhyaḥ
Instr.prāmāṇikyāprāmāṇikībhyāmprāmāṇikībhiḥ
Acc.prāmāṇikīmprāmāṇikyauprāmāṇikīḥ
Abl.prāmāṇikyāḥprāmāṇikībhyāmprāmāṇikībhyaḥ
Loc.prāmāṇikyāmprāmāṇikyoḥprāmāṇikīṣu
Voc.prāmāṇikiprāmāṇikyauprāmāṇikyaḥ


n.sg.du.pl.
Nom.prāmāṇikamprāmāṇikeprāmāṇikāni
Gen.prāmāṇikasyaprāmāṇikayoḥprāmāṇikānām
Dat.prāmāṇikāyaprāmāṇikābhyāmprāmāṇikebhyaḥ
Instr.prāmāṇikenaprāmāṇikābhyāmprāmāṇikaiḥ
Acc.prāmāṇikamprāmāṇikeprāmāṇikāni
Abl.prāmāṇikātprāmāṇikābhyāmprāmāṇikebhyaḥ
Loc.prāmāṇikeprāmāṇikayoḥprāmāṇikeṣu
Voc.prāmāṇikaprāmāṇikeprāmāṇikāni





Monier-Williams Sanskrit-English Dictionary
---

  प्रामाणिक [ prāmāṇika ] [ prā-māṇika ] m. f. n. ( fr. [ -māṇa ] ) forming or being a measure Lit. Hcat. ( cf. [ pra-māṇika ] )

   founded on evidence or authority , admitting of proof , authentic , credible Lit. Dāyabh.

   one who accepts proof or rests his arguments on authority Lit. Sarvad.

   a president , the chief or head of a trade Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,