Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुत्वन्

सुत्वन् /sutvan/ выжимающий сому

Adj., m./n./f.

m.sg.du.pl.
Nom.sutvāsutvānausutvānaḥ
Gen.sutvanaḥsutvanoḥsutvanām
Dat.sutvanesutvabhyāmsutvabhyaḥ
Instr.sutvanāsutvabhyāmsutvabhiḥ
Acc.sutvānamsutvānausutvanaḥ
Abl.sutvanaḥsutvabhyāmsutvabhyaḥ
Loc.sutvanisutvanoḥsutvasu
Voc.sutvansutvānausutvānaḥ


f.sg.du.pl.
Nom.sutvarīsutvaryausutvaryaḥ
Gen.sutvaryāḥsutvaryoḥsutvarīṇām
Dat.sutvaryaisutvarībhyāmsutvarībhyaḥ
Instr.sutvaryāsutvarībhyāmsutvarībhiḥ
Acc.sutvarīmsutvaryausutvarīḥ
Abl.sutvaryāḥsutvarībhyāmsutvarībhyaḥ
Loc.sutvaryāmsutvaryoḥsutvarīṣu
Voc.sutvarisutvaryausutvaryaḥ


n.sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.





Monier-Williams Sanskrit-English Dictionary
---

 सुत्वन् [ sutvan ] [ sútvan ] m. f. ( [ arī ] Lit. Pāṇ. 4-1 , 7) n. the extracting or preparing of Soma Lit. RV. Lit. AV.

  [ sutvan ] m. a drinker of Soma Lit. W.

  a student who has performed his ablutions (before or after a Soma sacrifice) Lit. ib.

  N. of a man (having the patr. Kairiśi) Lit. AitBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,