Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मानवन्त्

मानवन्त् /mānavant/ пользующийся уважением

Adj., m./n./f.

m.sg.du.pl.
Nom.mānavānmānavantaumānavantaḥ
Gen.mānavataḥmānavatoḥmānavatām
Dat.mānavatemānavadbhyāmmānavadbhyaḥ
Instr.mānavatāmānavadbhyāmmānavadbhiḥ
Acc.mānavantammānavantaumānavataḥ
Abl.mānavataḥmānavadbhyāmmānavadbhyaḥ
Loc.mānavatimānavatoḥmānavatsu
Voc.mānavanmānavantaumānavantaḥ


f.sg.du.pl.
Nom.mānavatāmānavatemānavatāḥ
Gen.mānavatāyāḥmānavatayoḥmānavatānām
Dat.mānavatāyaimānavatābhyāmmānavatābhyaḥ
Instr.mānavatayāmānavatābhyāmmānavatābhiḥ
Acc.mānavatāmmānavatemānavatāḥ
Abl.mānavatāyāḥmānavatābhyāmmānavatābhyaḥ
Loc.mānavatāyāmmānavatayoḥmānavatāsu
Voc.mānavatemānavatemānavatāḥ


n.sg.du.pl.
Nom.mānavatmānavantī, mānavatīmānavanti
Gen.mānavataḥmānavatoḥmānavatām
Dat.mānavatemānavadbhyāmmānavadbhyaḥ
Instr.mānavatāmānavadbhyāmmānavadbhiḥ
Acc.mānavatmānavantī, mānavatīmānavanti
Abl.mānavataḥmānavadbhyāmmānavadbhyaḥ
Loc.mānavatimānavatoḥmānavatsu
Voc.mānavatmānavantī, mānavatīmānavanti





Monier-Williams Sanskrit-English Dictionary

  मानवत् [ mānavat ] [ mā́na-vat ] m. f. n. enjoying honour , rich in honour , TUP.

   [ mānavatī f. (a woman) angry from jealousy Lit. Śiś. Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,