Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधन्य

अधन्य /adhanya/
1) см. अधन;
2) несчастливый

Adj., m./n./f.

m.sg.du.pl.
Nom.adhanyaḥadhanyauadhanyāḥ
Gen.adhanyasyaadhanyayoḥadhanyānām
Dat.adhanyāyaadhanyābhyāmadhanyebhyaḥ
Instr.adhanyenaadhanyābhyāmadhanyaiḥ
Acc.adhanyamadhanyauadhanyān
Abl.adhanyātadhanyābhyāmadhanyebhyaḥ
Loc.adhanyeadhanyayoḥadhanyeṣu
Voc.adhanyaadhanyauadhanyāḥ


f.sg.du.pl.
Nom.adhanyāadhanyeadhanyāḥ
Gen.adhanyāyāḥadhanyayoḥadhanyānām
Dat.adhanyāyaiadhanyābhyāmadhanyābhyaḥ
Instr.adhanyayāadhanyābhyāmadhanyābhiḥ
Acc.adhanyāmadhanyeadhanyāḥ
Abl.adhanyāyāḥadhanyābhyāmadhanyābhyaḥ
Loc.adhanyāyāmadhanyayoḥadhanyāsu
Voc.adhanyeadhanyeadhanyāḥ


n.sg.du.pl.
Nom.adhanyamadhanyeadhanyāni
Gen.adhanyasyaadhanyayoḥadhanyānām
Dat.adhanyāyaadhanyābhyāmadhanyebhyaḥ
Instr.adhanyenaadhanyābhyāmadhanyaiḥ
Acc.adhanyamadhanyeadhanyāni
Abl.adhanyātadhanyābhyāmadhanyebhyaḥ
Loc.adhanyeadhanyayoḥadhanyeṣu
Voc.adhanyaadhanyeadhanyāni





Monier-Williams Sanskrit-English Dictionary

 अधन्य [ adhanya ] [ a-dhanya ] m. f. n. not richly supplied with corn or other produce , not prosperous

  unhappy.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,