Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्रिककुभ्

त्रिककुभ् /tri-kakubh/
1. см. त्रिककुद् 1;
2. m.
1) громовая стрела Индры
2) см. इन्द्र 1

Adj., m./n./f.

m.sg.du.pl.
Nom.trikakuptrikakubhautrikakubhaḥ
Gen.trikakubhaḥtrikakubhoḥtrikakubhām
Dat.trikakubhetrikakubbhyāmtrikakubbhyaḥ
Instr.trikakubhātrikakubbhyāmtrikakubbhiḥ
Acc.trikakubhamtrikakubhautrikakubhaḥ
Abl.trikakubhaḥtrikakubbhyāmtrikakubbhyaḥ
Loc.trikakubhitrikakubhoḥtrikakupsu
Voc.trikakuptrikakubhautrikakubhaḥ


f.sg.du.pl.
Nom.trikakubhātrikakubhetrikakubhāḥ
Gen.trikakubhāyāḥtrikakubhayoḥtrikakubhāṇām
Dat.trikakubhāyaitrikakubhābhyāmtrikakubhābhyaḥ
Instr.trikakubhayātrikakubhābhyāmtrikakubhābhiḥ
Acc.trikakubhāmtrikakubhetrikakubhāḥ
Abl.trikakubhāyāḥtrikakubhābhyāmtrikakubhābhyaḥ
Loc.trikakubhāyāmtrikakubhayoḥtrikakubhāsu
Voc.trikakubhetrikakubhetrikakubhāḥ


n.sg.du.pl.
Nom.trikakuptrikakubhītrikakumbhi
Gen.trikakubhaḥtrikakubhoḥtrikakubhām
Dat.trikakubhetrikakubbhyāmtrikakubbhyaḥ
Instr.trikakubhātrikakubbhyāmtrikakubbhiḥ
Acc.trikakuptrikakubhītrikakumbhi
Abl.trikakubhaḥtrikakubbhyāmtrikakubbhyaḥ
Loc.trikakubhitrikakubhoḥtrikakupsu
Voc.trikakuptrikakubhītrikakumbhi




существительное, м.р.

sg.du.pl.
Nom.trikakuptrikakubhautrikakubhaḥ
Gen.trikakubhaḥtrikakubhoḥtrikakubhām
Dat.trikakubhetrikakubbhyāmtrikakubbhyaḥ
Instr.trikakubhātrikakubbhyāmtrikakubbhiḥ
Acc.trikakubhamtrikakubhautrikakubhaḥ
Abl.trikakubhaḥtrikakubbhyāmtrikakubbhyaḥ
Loc.trikakubhitrikakubhoḥtrikakupsu
Voc.trikakuptrikakubhautrikakubhaḥ



Monier-Williams Sanskrit-English Dictionary

---

  त्रिककुभ् [ trikakubh ] [ trí -kakúbh ] m. f. n. three-pointed , (Indra's thunderbolt) Lit. RV. i , 121

   [ trikakubh ] m. Indra Lit. TāṇḍyaBr. viii , 1

   see [ °kúd ] .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,