Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविषयीकरण

अविषयीकरण /aviṣayī-karaṇa/ n. филос. непревращение чего-л. (Gen.) в объект чего-л. (Gen. ) (о необъективной причине)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.aviṣayīkaraṇamaviṣayīkaraṇeaviṣayīkaraṇāni
Gen.aviṣayīkaraṇasyaaviṣayīkaraṇayoḥaviṣayīkaraṇānām
Dat.aviṣayīkaraṇāyaaviṣayīkaraṇābhyāmaviṣayīkaraṇebhyaḥ
Instr.aviṣayīkaraṇenaaviṣayīkaraṇābhyāmaviṣayīkaraṇaiḥ
Acc.aviṣayīkaraṇamaviṣayīkaraṇeaviṣayīkaraṇāni
Abl.aviṣayīkaraṇātaviṣayīkaraṇābhyāmaviṣayīkaraṇebhyaḥ
Loc.aviṣayīkaraṇeaviṣayīkaraṇayoḥaviṣayīkaraṇeṣu
Voc.aviṣayīkaraṇaaviṣayīkaraṇeaviṣayīkaraṇāni



Monier-Williams Sanskrit-English Dictionary

  अविषयीकरण [ aviṣayīkaraṇa ] [ a-viṣayī-karaṇa ] n. the not making anything (gen.) an object Lit. Vedāntas.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,