Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रथभङ्ग

रथभङ्ग /ratha-bhaṅga/ m. поломка повозки, колесницы

существительное, м.р.

sg.du.pl.
Nom.rathabhaṅgaḥrathabhaṅgaurathabhaṅgāḥ
Gen.rathabhaṅgasyarathabhaṅgayoḥrathabhaṅgānām
Dat.rathabhaṅgāyarathabhaṅgābhyāmrathabhaṅgebhyaḥ
Instr.rathabhaṅgenarathabhaṅgābhyāmrathabhaṅgaiḥ
Acc.rathabhaṅgamrathabhaṅgaurathabhaṅgān
Abl.rathabhaṅgātrathabhaṅgābhyāmrathabhaṅgebhyaḥ
Loc.rathabhaṅgerathabhaṅgayoḥrathabhaṅgeṣu
Voc.rathabhaṅgarathabhaṅgaurathabhaṅgāḥ



Monier-Williams Sanskrit-English Dictionary

  रथभङ्ग [ rathabhaṅga ] [ rátha-bhaṅga ] m. the breaking or fracture of a chariot Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,