Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शश्वन्त्

शश्वन्त् /śaśvant/
1) постоянно возвращающийся, повторяющийся
2) постоянный
3) многочисленный;
Acc. n. [drone1]शश्वत्[/drone1] adv. a) постоянно б) тотчас; вскоре

Adj., m./n./f.

m.sg.du.pl.
Nom.śaśvānśaśvantauśaśvantaḥ
Gen.śaśvataḥśaśvatoḥśaśvatām
Dat.śaśvateśaśvadbhyāmśaśvadbhyaḥ
Instr.śaśvatāśaśvadbhyāmśaśvadbhiḥ
Acc.śaśvantamśaśvantauśaśvataḥ
Abl.śaśvataḥśaśvadbhyāmśaśvadbhyaḥ
Loc.śaśvatiśaśvatoḥśaśvatsu
Voc.śaśvanśaśvantauśaśvantaḥ


f.sg.du.pl.
Nom.śaśvatīśaśvatyauśaśvatyaḥ
Gen.śaśvatyāḥśaśvatyoḥśaśvatīnām
Dat.śaśvatyaiśaśvatībhyāmśaśvatībhyaḥ
Instr.śaśvatyāśaśvatībhyāmśaśvatībhiḥ
Acc.śaśvatīmśaśvatyauśaśvatīḥ
Abl.śaśvatyāḥśaśvatībhyāmśaśvatībhyaḥ
Loc.śaśvatyāmśaśvatyoḥśaśvatīṣu
Voc.śaśvatiśaśvatyauśaśvatyaḥ


n.sg.du.pl.
Nom.śaśvatśaśvantī, śaśvatīśaśvanti
Gen.śaśvataḥśaśvatoḥśaśvatām
Dat.śaśvateśaśvadbhyāmśaśvadbhyaḥ
Instr.śaśvatāśaśvadbhyāmśaśvadbhiḥ
Acc.śaśvatśaśvantī, śaśvatīśaśvanti
Abl.śaśvataḥśaśvadbhyāmśaśvadbhyaḥ
Loc.śaśvatiśaśvatoḥśaśvatsu
Voc.śaśvatśaśvantī, śaśvatīśaśvanti





Monier-Williams Sanskrit-English Dictionary

शश्वत् [ śaśvat ] [ śáśvat m. f. n. (accord. to some for [ sasvat and corresponding to Gk. 1) perpetual , continual , endless , incessant , frequent , numerous , many (esp. applied to the ever-recurring dawns) Lit. RV.

all , every Lit. RV. Lit. AV. Lit. TBr.

[ śaśvat ] ind. perpetually , continually , repeatedly , always , ever ( [ śáśvat purā́ ] , from immemorial time ; [ śaśvac-chaśvat ] , again and again , constantly) Lit. RV.

at once , forthwith , directly (generally preceded or followed by [ ha ] ; [ śáśvat-śáśvat ] , no sooner-than forthwith) Lit. ŚBr. Lit. BhP.

it is true , certainly , indeed Lit. Br.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,