Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुतर

सुतर /su-tara/
1) легкопреодолимый
2) быстротечный (о ночи)

Adj., m./n./f.

m.sg.du.pl.
Nom.sutaraḥsutarausutarāḥ
Gen.sutarasyasutarayoḥsutarāṇām
Dat.sutarāyasutarābhyāmsutarebhyaḥ
Instr.sutareṇasutarābhyāmsutaraiḥ
Acc.sutaramsutarausutarān
Abl.sutarātsutarābhyāmsutarebhyaḥ
Loc.sutaresutarayoḥsutareṣu
Voc.sutarasutarausutarāḥ


f.sg.du.pl.
Nom.sutarāsutaresutarāḥ
Gen.sutarāyāḥsutarayoḥsutarāṇām
Dat.sutarāyaisutarābhyāmsutarābhyaḥ
Instr.sutarayāsutarābhyāmsutarābhiḥ
Acc.sutarāmsutaresutarāḥ
Abl.sutarāyāḥsutarābhyāmsutarābhyaḥ
Loc.sutarāyāmsutarayoḥsutarāsu
Voc.sutaresutaresutarāḥ


n.sg.du.pl.
Nom.sutaramsutaresutarāṇi
Gen.sutarasyasutarayoḥsutarāṇām
Dat.sutarāyasutarābhyāmsutarebhyaḥ
Instr.sutareṇasutarābhyāmsutaraiḥ
Acc.sutaramsutaresutarāṇi
Abl.sutarātsutarābhyāmsutarebhyaḥ
Loc.sutaresutarayoḥsutareṣu
Voc.sutarasutaresutarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुतर [ sutara ] [ su-tara ] m. f. n. easy to be crossed Lit. RV. Lit. MBh.

   easily passed (as a night) Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,