Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साध्यवन्त्

साध्यवन्त् /sādhyavant/ содержащий доказательство

Adj., m./n./f.

m.sg.du.pl.
Nom.sādhyavānsādhyavantausādhyavantaḥ
Gen.sādhyavataḥsādhyavatoḥsādhyavatām
Dat.sādhyavatesādhyavadbhyāmsādhyavadbhyaḥ
Instr.sādhyavatāsādhyavadbhyāmsādhyavadbhiḥ
Acc.sādhyavantamsādhyavantausādhyavataḥ
Abl.sādhyavataḥsādhyavadbhyāmsādhyavadbhyaḥ
Loc.sādhyavatisādhyavatoḥsādhyavatsu
Voc.sādhyavansādhyavantausādhyavantaḥ


f.sg.du.pl.
Nom.sādhyavatāsādhyavatesādhyavatāḥ
Gen.sādhyavatāyāḥsādhyavatayoḥsādhyavatānām
Dat.sādhyavatāyaisādhyavatābhyāmsādhyavatābhyaḥ
Instr.sādhyavatayāsādhyavatābhyāmsādhyavatābhiḥ
Acc.sādhyavatāmsādhyavatesādhyavatāḥ
Abl.sādhyavatāyāḥsādhyavatābhyāmsādhyavatābhyaḥ
Loc.sādhyavatāyāmsādhyavatayoḥsādhyavatāsu
Voc.sādhyavatesādhyavatesādhyavatāḥ


n.sg.du.pl.
Nom.sādhyavatsādhyavantī, sādhyavatīsādhyavanti
Gen.sādhyavataḥsādhyavatoḥsādhyavatām
Dat.sādhyavatesādhyavadbhyāmsādhyavadbhyaḥ
Instr.sādhyavatāsādhyavadbhyāmsādhyavadbhiḥ
Acc.sādhyavatsādhyavantī, sādhyavatīsādhyavanti
Abl.sādhyavataḥsādhyavadbhyāmsādhyavadbhyaḥ
Loc.sādhyavatisādhyavatoḥsādhyavatsu
Voc.sādhyavatsādhyavantī, sādhyavatīsādhyavanti





Monier-Williams Sanskrit-English Dictionary

  साध्यवत् [ sādhyavat ] [ sādhyá-vat ] m. f. n. comprehending the point to be proved Lit. Yājñ. Sch.

   containing the major term (in logic) Lit. W.

   [ sādhyavat m. the party on whom the burden of proof in a lawsuit rests Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,