Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुद्धवंश्य

शुद्धवंश्य /śuddha-vaṅśya/ bah. чистокровный; хорошего происхождения

Adj., m./n./f.

m.sg.du.pl.
Nom.śuddhavaṃśyaḥśuddhavaṃśyauśuddhavaṃśyāḥ
Gen.śuddhavaṃśyasyaśuddhavaṃśyayoḥśuddhavaṃśyānām
Dat.śuddhavaṃśyāyaśuddhavaṃśyābhyāmśuddhavaṃśyebhyaḥ
Instr.śuddhavaṃśyenaśuddhavaṃśyābhyāmśuddhavaṃśyaiḥ
Acc.śuddhavaṃśyamśuddhavaṃśyauśuddhavaṃśyān
Abl.śuddhavaṃśyātśuddhavaṃśyābhyāmśuddhavaṃśyebhyaḥ
Loc.śuddhavaṃśyeśuddhavaṃśyayoḥśuddhavaṃśyeṣu
Voc.śuddhavaṃśyaśuddhavaṃśyauśuddhavaṃśyāḥ


f.sg.du.pl.
Nom.śuddhavaṃśyāśuddhavaṃśyeśuddhavaṃśyāḥ
Gen.śuddhavaṃśyāyāḥśuddhavaṃśyayoḥśuddhavaṃśyānām
Dat.śuddhavaṃśyāyaiśuddhavaṃśyābhyāmśuddhavaṃśyābhyaḥ
Instr.śuddhavaṃśyayāśuddhavaṃśyābhyāmśuddhavaṃśyābhiḥ
Acc.śuddhavaṃśyāmśuddhavaṃśyeśuddhavaṃśyāḥ
Abl.śuddhavaṃśyāyāḥśuddhavaṃśyābhyāmśuddhavaṃśyābhyaḥ
Loc.śuddhavaṃśyāyāmśuddhavaṃśyayoḥśuddhavaṃśyāsu
Voc.śuddhavaṃśyeśuddhavaṃśyeśuddhavaṃśyāḥ


n.sg.du.pl.
Nom.śuddhavaṃśyamśuddhavaṃśyeśuddhavaṃśyāni
Gen.śuddhavaṃśyasyaśuddhavaṃśyayoḥśuddhavaṃśyānām
Dat.śuddhavaṃśyāyaśuddhavaṃśyābhyāmśuddhavaṃśyebhyaḥ
Instr.śuddhavaṃśyenaśuddhavaṃśyābhyāmśuddhavaṃśyaiḥ
Acc.śuddhavaṃśyamśuddhavaṃśyeśuddhavaṃśyāni
Abl.śuddhavaṃśyātśuddhavaṃśyābhyāmśuddhavaṃśyebhyaḥ
Loc.śuddhavaṃśyeśuddhavaṃśyayoḥśuddhavaṃśyeṣu
Voc.śuddhavaṃśyaśuddhavaṃśyeśuddhavaṃśyāni





Monier-Williams Sanskrit-English Dictionary

  शुद्धवंश्य [ śuddhavaṃśya ] [ śuddhá-vaṃśya ] m. f. n. of a pure family or race Lit. Ragh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,