Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तपात्यय

तपात्यय /tapātyaya/ (/tapa + atyaya/) m.
1) конец жары
2) начало сезона дождей

существительное, м.р.

sg.du.pl.
Nom.tapātyayaḥtapātyayautapātyayāḥ
Gen.tapātyayasyatapātyayayoḥtapātyayānām
Dat.tapātyayāyatapātyayābhyāmtapātyayebhyaḥ
Instr.tapātyayenatapātyayābhyāmtapātyayaiḥ
Acc.tapātyayamtapātyayautapātyayān
Abl.tapātyayāttapātyayābhyāmtapātyayebhyaḥ
Loc.tapātyayetapātyayayoḥtapātyayeṣu
Voc.tapātyayatapātyayautapātyayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  तपात्यय [ tapātyaya ] [ tapātyaya ] m. " end of the heat " , the rainy season Lit. MBh. iii Lit. Śak. iii , 9.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,