Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षड्विंशब्रह्मण

षड्विंशब्रह्मण /ṣaḍviṅśa-brahmaṇa/ n. назв. одной из Брахман

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ṣaḍviṃśabrāhmaṇamṣaḍviṃśabrāhmaṇeṣaḍviṃśabrāhmaṇāni
Gen.ṣaḍviṃśabrāhmaṇasyaṣaḍviṃśabrāhmaṇayoḥṣaḍviṃśabrāhmaṇānām
Dat.ṣaḍviṃśabrāhmaṇāyaṣaḍviṃśabrāhmaṇābhyāmṣaḍviṃśabrāhmaṇebhyaḥ
Instr.ṣaḍviṃśabrāhmaṇenaṣaḍviṃśabrāhmaṇābhyāmṣaḍviṃśabrāhmaṇaiḥ
Acc.ṣaḍviṃśabrāhmaṇamṣaḍviṃśabrāhmaṇeṣaḍviṃśabrāhmaṇāni
Abl.ṣaḍviṃśabrāhmaṇātṣaḍviṃśabrāhmaṇābhyāmṣaḍviṃśabrāhmaṇebhyaḥ
Loc.ṣaḍviṃśabrāhmaṇeṣaḍviṃśabrāhmaṇayoḥṣaḍviṃśabrāhmaṇeṣu
Voc.ṣaḍviṃśabrāhmaṇaṣaḍviṃśabrāhmaṇeṣaḍviṃśabrāhmaṇāni



Monier-Williams Sanskrit-English Dictionary

   षड्विंशब्राह्मण [ ṣaḍviṃśabrāhmaṇa ] [ ṣaḍ-viṃśa-brāhmaṇa n. N. of a Brāhman a belonging to the Sāma-veda (being a supplement to the Pañca-viṃśa-brāhmaṇa and regarded as the 26th section of it) Lit. IW. 25.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,