Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यगक्ष

प्रत्यगक्ष /pratyag-akṣa/
1. n. внутренний орган
2. bah. имеющий внутренние органы

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pratyagakṣampratyagakṣepratyagakṣāṇi
Gen.pratyagakṣasyapratyagakṣayoḥpratyagakṣāṇām
Dat.pratyagakṣāyapratyagakṣābhyāmpratyagakṣebhyaḥ
Instr.pratyagakṣeṇapratyagakṣābhyāmpratyagakṣaiḥ
Acc.pratyagakṣampratyagakṣepratyagakṣāṇi
Abl.pratyagakṣātpratyagakṣābhyāmpratyagakṣebhyaḥ
Loc.pratyagakṣepratyagakṣayoḥpratyagakṣeṣu
Voc.pratyagakṣapratyagakṣepratyagakṣāṇi


Adj., m./n./f.

m.sg.du.pl.
Nom.pratyagakṣaḥpratyagakṣaupratyagakṣāḥ
Gen.pratyagakṣasyapratyagakṣayoḥpratyagakṣāṇām
Dat.pratyagakṣāyapratyagakṣābhyāmpratyagakṣebhyaḥ
Instr.pratyagakṣeṇapratyagakṣābhyāmpratyagakṣaiḥ
Acc.pratyagakṣampratyagakṣaupratyagakṣān
Abl.pratyagakṣātpratyagakṣābhyāmpratyagakṣebhyaḥ
Loc.pratyagakṣepratyagakṣayoḥpratyagakṣeṣu
Voc.pratyagakṣapratyagakṣaupratyagakṣāḥ


f.sg.du.pl.
Nom.pratyagakṣāpratyagakṣepratyagakṣāḥ
Gen.pratyagakṣāyāḥpratyagakṣayoḥpratyagakṣāṇām
Dat.pratyagakṣāyaipratyagakṣābhyāmpratyagakṣābhyaḥ
Instr.pratyagakṣayāpratyagakṣābhyāmpratyagakṣābhiḥ
Acc.pratyagakṣāmpratyagakṣepratyagakṣāḥ
Abl.pratyagakṣāyāḥpratyagakṣābhyāmpratyagakṣābhyaḥ
Loc.pratyagakṣāyāmpratyagakṣayoḥpratyagakṣāsu
Voc.pratyagakṣepratyagakṣepratyagakṣāḥ


n.sg.du.pl.
Nom.pratyagakṣampratyagakṣepratyagakṣāṇi
Gen.pratyagakṣasyapratyagakṣayoḥpratyagakṣāṇām
Dat.pratyagakṣāyapratyagakṣābhyāmpratyagakṣebhyaḥ
Instr.pratyagakṣeṇapratyagakṣābhyāmpratyagakṣaiḥ
Acc.pratyagakṣampratyagakṣepratyagakṣāṇi
Abl.pratyagakṣātpratyagakṣābhyāmpratyagakṣebhyaḥ
Loc.pratyagakṣepratyagakṣayoḥpratyagakṣeṣu
Voc.pratyagakṣapratyagakṣepratyagakṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  प्रत्यगक्ष [ pratyagakṣa ] [ pratyag-akṣa ] n. an inner organ Lit. BhP.

   [ pratyagakṣa ] m. f. n. having inner organs Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,