Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रातरह्ण

प्रातरह्ण /prātar-ahṇa/ m. время до полудня

существительное, м.р.

sg.du.pl.
Nom.prātarahnaḥprātarahnauprātarahnāḥ
Gen.prātarahnasyaprātarahnayoḥprātarahnānām
Dat.prātarahnāyaprātarahnābhyāmprātarahnebhyaḥ
Instr.prātarahnenaprātarahnābhyāmprātarahnaiḥ
Acc.prātarahnamprātarahnauprātarahnān
Abl.prātarahnātprātarahnābhyāmprātarahnebhyaḥ
Loc.prātarahneprātarahnayoḥprātarahneṣu
Voc.prātarahnaprātarahnauprātarahnāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रातरह्न [ prātarahna ] [ prātar-ahna ] m. = [ -dina ] Lit. Gobh.

   N. of a man Lit. Cat. = [ āśa ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,