Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आर्तव

आर्तव /ārtava/
1) подходящий, уместный
2) ежемесячный

Adj., m./n./f.

m.sg.du.pl.
Nom.ārtavaḥārtavauārtavāḥ
Gen.ārtavasyaārtavayoḥārtavānām
Dat.ārtavāyaārtavābhyāmārtavebhyaḥ
Instr.ārtavenaārtavābhyāmārtavaiḥ
Acc.ārtavamārtavauārtavān
Abl.ārtavātārtavābhyāmārtavebhyaḥ
Loc.ārtaveārtavayoḥārtaveṣu
Voc.ārtavaārtavauārtavāḥ


f.sg.du.pl.
Nom.ārtavīārtavyauārtavyaḥ
Gen.ārtavyāḥārtavyoḥārtavīnām
Dat.ārtavyaiārtavībhyāmārtavībhyaḥ
Instr.ārtavyāārtavībhyāmārtavībhiḥ
Acc.ārtavīmārtavyauārtavīḥ
Abl.ārtavyāḥārtavībhyāmārtavībhyaḥ
Loc.ārtavyāmārtavyoḥārtavīṣu
Voc.ārtaviārtavyauārtavyaḥ


n.sg.du.pl.
Nom.ārtavamārtaveārtavāni
Gen.ārtavasyaārtavayoḥārtavānām
Dat.ārtavāyaārtavābhyāmārtavebhyaḥ
Instr.ārtavenaārtavābhyāmārtavaiḥ
Acc.ārtavamārtaveārtavāni
Abl.ārtavātārtavābhyāmārtavebhyaḥ
Loc.ārtaveārtavayoḥārtaveṣu
Voc.ārtavaārtaveārtavāni





Monier-Williams Sanskrit-English Dictionary

आर्तव [ ārtava ] [ ārtavá m. f. n. ( fr. [ ṛtu ] ) , belonging or conforming to the seasons or periods of time , seasonable Lit. R. Lit. Kum. Lit. Ragh. Lit. Vikr.

menstrual , relating to or produced by this discharge Lit. Suśr.

[ ārtava m. a section of the year , a combination of several seasons Lit. AV. Lit. TS. Lit. VS.

[ ārtavī f. a mare Lit. L.

[ ārtava n. the menstrual discharge Lit. ŚBr. Lit. Suśr. Lit. Mn.

the ten days after the menstrual discharge fit for generation Lit. Mn. Lit. Suśr.

fluid discharged by the female of an animal at the time of rut Lit. Suśr.

a flower Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,