Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाशुपत

पाशुपत /pāśupata/
1. относящийся к Шиве или Пашупати ; см. शिव 2 1), पशुपति 2);
2. m. шиваит

Adj., m./n./f.

m.sg.du.pl.
Nom.pāśupataḥpāśupataupāśupatāḥ
Gen.pāśupatasyapāśupatayoḥpāśupatānām
Dat.pāśupatāyapāśupatābhyāmpāśupatebhyaḥ
Instr.pāśupatenapāśupatābhyāmpāśupataiḥ
Acc.pāśupatampāśupataupāśupatān
Abl.pāśupatātpāśupatābhyāmpāśupatebhyaḥ
Loc.pāśupatepāśupatayoḥpāśupateṣu
Voc.pāśupatapāśupataupāśupatāḥ


f.sg.du.pl.
Nom.pāśupatīpāśupatyaupāśupatyaḥ
Gen.pāśupatyāḥpāśupatyoḥpāśupatīnām
Dat.pāśupatyaipāśupatībhyāmpāśupatībhyaḥ
Instr.pāśupatyāpāśupatībhyāmpāśupatībhiḥ
Acc.pāśupatīmpāśupatyaupāśupatīḥ
Abl.pāśupatyāḥpāśupatībhyāmpāśupatībhyaḥ
Loc.pāśupatyāmpāśupatyoḥpāśupatīṣu
Voc.pāśupatipāśupatyaupāśupatyaḥ


n.sg.du.pl.
Nom.pāśupatampāśupatepāśupatāni
Gen.pāśupatasyapāśupatayoḥpāśupatānām
Dat.pāśupatāyapāśupatābhyāmpāśupatebhyaḥ
Instr.pāśupatenapāśupatābhyāmpāśupataiḥ
Acc.pāśupatampāśupatepāśupatāni
Abl.pāśupatātpāśupatābhyāmpāśupatebhyaḥ
Loc.pāśupatepāśupatayoḥpāśupateṣu
Voc.pāśupatapāśupatepāśupatāni





Monier-Williams Sanskrit-English Dictionary
---

 पाशुपत [ pāśupata ] [ pāśupata ] m. f. n. relating or sacred to or coming from Śiva Paśu-pati Lit. MBh. Lit. Kāv.

  [ pāśupata ] m. a follower or worshipper of Śiva Paśu-pati Lit. Kathās. Lit. Rājat. ( cf. Lit. RTL. 59)

  Agati Grandiflora Lit. L.

  Getonia Floribunda Lit. L.

  n. = [ -jñāna ] Lit. MBh. N. of a celebrated weapon given by Śiva to Arjuna Lit. MBh. iii , 1650

  of a place sacred to Śiva Paśu-pati Lit. Cat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,