Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृतक्षण

कृतक्षण /kṛta-kṣaṇa/ bah. ожидающий или выжидающий с нетерпением чего-л. (Loc, Acc. с [drone1]प्रति[/drone1] , -o, inf. )

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtakṣaṇaḥkṛtakṣaṇaukṛtakṣaṇāḥ
Gen.kṛtakṣaṇasyakṛtakṣaṇayoḥkṛtakṣaṇānām
Dat.kṛtakṣaṇāyakṛtakṣaṇābhyāmkṛtakṣaṇebhyaḥ
Instr.kṛtakṣaṇenakṛtakṣaṇābhyāmkṛtakṣaṇaiḥ
Acc.kṛtakṣaṇamkṛtakṣaṇaukṛtakṣaṇān
Abl.kṛtakṣaṇātkṛtakṣaṇābhyāmkṛtakṣaṇebhyaḥ
Loc.kṛtakṣaṇekṛtakṣaṇayoḥkṛtakṣaṇeṣu
Voc.kṛtakṣaṇakṛtakṣaṇaukṛtakṣaṇāḥ


f.sg.du.pl.
Nom.kṛtakṣaṇākṛtakṣaṇekṛtakṣaṇāḥ
Gen.kṛtakṣaṇāyāḥkṛtakṣaṇayoḥkṛtakṣaṇānām
Dat.kṛtakṣaṇāyaikṛtakṣaṇābhyāmkṛtakṣaṇābhyaḥ
Instr.kṛtakṣaṇayākṛtakṣaṇābhyāmkṛtakṣaṇābhiḥ
Acc.kṛtakṣaṇāmkṛtakṣaṇekṛtakṣaṇāḥ
Abl.kṛtakṣaṇāyāḥkṛtakṣaṇābhyāmkṛtakṣaṇābhyaḥ
Loc.kṛtakṣaṇāyāmkṛtakṣaṇayoḥkṛtakṣaṇāsu
Voc.kṛtakṣaṇekṛtakṣaṇekṛtakṣaṇāḥ


n.sg.du.pl.
Nom.kṛtakṣaṇamkṛtakṣaṇekṛtakṣaṇāni
Gen.kṛtakṣaṇasyakṛtakṣaṇayoḥkṛtakṣaṇānām
Dat.kṛtakṣaṇāyakṛtakṣaṇābhyāmkṛtakṣaṇebhyaḥ
Instr.kṛtakṣaṇenakṛtakṣaṇābhyāmkṛtakṣaṇaiḥ
Acc.kṛtakṣaṇamkṛtakṣaṇekṛtakṣaṇāni
Abl.kṛtakṣaṇātkṛtakṣaṇābhyāmkṛtakṣaṇebhyaḥ
Loc.kṛtakṣaṇekṛtakṣaṇayoḥkṛtakṣaṇeṣu
Voc.kṛtakṣaṇakṛtakṣaṇekṛtakṣaṇāni





Monier-Williams Sanskrit-English Dictionary

  कृतक्षण [ kṛtakṣaṇa ] [ kṛtá-kṣaṇa ] m. f. n. one who waits for the right moment , one who waits impatiently for a person or thing (loc. , or acc. with [ prati ] , or inf. , or in comp. ; e.g. [kṛta-kṣaṇāhaṃ te gamnaṃ prati ] , I am waiting impatiently for thy going Lit. R. ii , 29 , 15 ; [te bhūmiṇ gantuṃ kṛta-kṣaṇāḥ ] , they are waiting for the time to proceed to the earth Lit. MBh. i , 2505)

   having leisure Lit. Car. viii , 3

   ready at hand , not tarrying or lingering Lit. Car. iii , 8

   liable to in comp.) Comm. on Lit. ChUp.

   ready to, prepared for, intent upon, engrossed by (comp.), Lit. Jātakam.

   [ kṛtakṣaṇa m. N. of a prince Lit. MBh. ii , 122.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,