Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हरस्वन्त्

हरस्वन्त् /harasvant/
1) хватающий
2) режущий; острый
3) ловкий
4) молодцеватый

Adj., m./n./f.

m.sg.du.pl.
Nom.harasvānharasvantauharasvantaḥ
Gen.harasvataḥharasvatoḥharasvatām
Dat.harasvateharasvadbhyāmharasvadbhyaḥ
Instr.harasvatāharasvadbhyāmharasvadbhiḥ
Acc.harasvantamharasvantauharasvataḥ
Abl.harasvataḥharasvadbhyāmharasvadbhyaḥ
Loc.harasvatiharasvatoḥharasvatsu
Voc.harasvanharasvantauharasvantaḥ


f.sg.du.pl.
Nom.harasvatāharasvateharasvatāḥ
Gen.harasvatāyāḥharasvatayoḥharasvatānām
Dat.harasvatāyaiharasvatābhyāmharasvatābhyaḥ
Instr.harasvatayāharasvatābhyāmharasvatābhiḥ
Acc.harasvatāmharasvateharasvatāḥ
Abl.harasvatāyāḥharasvatābhyāmharasvatābhyaḥ
Loc.harasvatāyāmharasvatayoḥharasvatāsu
Voc.harasvateharasvateharasvatāḥ


n.sg.du.pl.
Nom.harasvatharasvantī, harasvatīharasvanti
Gen.harasvataḥharasvatoḥharasvatām
Dat.harasvateharasvadbhyāmharasvadbhyaḥ
Instr.harasvatāharasvadbhyāmharasvadbhiḥ
Acc.harasvatharasvantī, harasvatīharasvanti
Abl.harasvataḥharasvadbhyāmharasvadbhyaḥ
Loc.harasvatiharasvatoḥharasvatsu
Voc.harasvatharasvantī, harasvatīharasvanti





Monier-Williams Sanskrit-English Dictionary

  हरस्वत् [ harasvat ] [ háras-vat ] m. f. n. ( [ háras- ] ) seizing (or " fiery " ) Lit. RV. ii , 23 , 6

   [ harasvat f. (pl.) rivers (?) Lit. Naigh. i , 13.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,