Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रजतपात्र

रजतपात्र /rajata-pātra/ n. серебряный сосуд

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rajatapātramrajatapātrerajatapātrāṇi
Gen.rajatapātrasyarajatapātrayoḥrajatapātrāṇām
Dat.rajatapātrāyarajatapātrābhyāmrajatapātrebhyaḥ
Instr.rajatapātreṇarajatapātrābhyāmrajatapātraiḥ
Acc.rajatapātramrajatapātrerajatapātrāṇi
Abl.rajatapātrātrajatapātrābhyāmrajatapātrebhyaḥ
Loc.rajatapātrerajatapātrayoḥrajatapātreṣu
Voc.rajatapātrarajatapātrerajatapātrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  रजतपात्र [ rajatapātra ] [ rajatá-pātrá ] n. a silver cup or vessel of any kind Lit. AV. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,