Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाठिन्

पाठिन् /pāṭhin/
1) изучавший что-л.
2) сведущий в чём-л. (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.pāṭhīpāṭhinaupāṭhinaḥ
Gen.pāṭhinaḥpāṭhinoḥpāṭhinām
Dat.pāṭhinepāṭhibhyāmpāṭhibhyaḥ
Instr.pāṭhināpāṭhibhyāmpāṭhibhiḥ
Acc.pāṭhinampāṭhinaupāṭhinaḥ
Abl.pāṭhinaḥpāṭhibhyāmpāṭhibhyaḥ
Loc.pāṭhinipāṭhinoḥpāṭhiṣu
Voc.pāṭhinpāṭhinaupāṭhinaḥ


f.sg.du.pl.
Nom.pāṭhinīpāṭhinyaupāṭhinyaḥ
Gen.pāṭhinyāḥpāṭhinyoḥpāṭhinīnām
Dat.pāṭhinyaipāṭhinībhyāmpāṭhinībhyaḥ
Instr.pāṭhinyāpāṭhinībhyāmpāṭhinībhiḥ
Acc.pāṭhinīmpāṭhinyaupāṭhinīḥ
Abl.pāṭhinyāḥpāṭhinībhyāmpāṭhinībhyaḥ
Loc.pāṭhinyāmpāṭhinyoḥpāṭhinīṣu
Voc.pāṭhinipāṭhinyaupāṭhinyaḥ


n.sg.du.pl.
Nom.pāṭhipāṭhinīpāṭhīni
Gen.pāṭhinaḥpāṭhinoḥpāṭhinām
Dat.pāṭhinepāṭhibhyāmpāṭhibhyaḥ
Instr.pāṭhināpāṭhibhyāmpāṭhibhiḥ
Acc.pāṭhipāṭhinīpāṭhīni
Abl.pāṭhinaḥpāṭhibhyāmpāṭhibhyaḥ
Loc.pāṭhinipāṭhinoḥpāṭhiṣu
Voc.pāṭhin, pāṭhipāṭhinīpāṭhīni





Monier-Williams Sanskrit-English Dictionary
---

 पाठिन् [ pāṭhin ] [ pāṭhin ] m. f. n. one who has read or studied any subject

  knowing , conversant with (ifc.) Lit. MBh. Lit. Pur.

  [ pāṭhin ] m. a student

  a Brāhman (esp. one who has finished his sacred studies) Lit. W.

  Plumbago Zeylanica ( also [ pāṭhī-kuṭa ] ) Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,