Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षिप्रेषु

क्षिप्रेषु /kṣipreṣu/ (/kṣipra + iṣu/) bah. nom. pr. Мечущий быстрые стрелы—эпитет Рудры; см. रुद्र 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣipreṣuḥkṣipreṣūkṣipreṣavaḥ
Gen.kṣipreṣoḥkṣipreṣvoḥkṣipreṣūṇām
Dat.kṣipreṣavekṣipreṣubhyāmkṣipreṣubhyaḥ
Instr.kṣipreṣuṇākṣipreṣubhyāmkṣipreṣubhiḥ
Acc.kṣipreṣumkṣipreṣūkṣipreṣūn
Abl.kṣipreṣoḥkṣipreṣubhyāmkṣipreṣubhyaḥ
Loc.kṣipreṣaukṣipreṣvoḥkṣipreṣuṣu
Voc.kṣipreṣokṣipreṣūkṣipreṣavaḥ


f.sg.du.pl.
Nom.kṣipreṣu_ākṣipreṣu_ekṣipreṣu_āḥ
Gen.kṣipreṣu_āyāḥkṣipreṣu_ayoḥkṣipreṣu_ānām
Dat.kṣipreṣu_āyaikṣipreṣu_ābhyāmkṣipreṣu_ābhyaḥ
Instr.kṣipreṣu_ayākṣipreṣu_ābhyāmkṣipreṣu_ābhiḥ
Acc.kṣipreṣu_āmkṣipreṣu_ekṣipreṣu_āḥ
Abl.kṣipreṣu_āyāḥkṣipreṣu_ābhyāmkṣipreṣu_ābhyaḥ
Loc.kṣipreṣu_āyāmkṣipreṣu_ayoḥkṣipreṣu_āsu
Voc.kṣipreṣu_ekṣipreṣu_ekṣipreṣu_āḥ


n.sg.du.pl.
Nom.kṣipreṣukṣipreṣuṇīkṣipreṣūṇi
Gen.kṣipreṣuṇaḥkṣipreṣuṇoḥkṣipreṣūṇām
Dat.kṣipreṣuṇekṣipreṣubhyāmkṣipreṣubhyaḥ
Instr.kṣipreṣuṇākṣipreṣubhyāmkṣipreṣubhiḥ
Acc.kṣipreṣukṣipreṣuṇīkṣipreṣūṇi
Abl.kṣipreṣuṇaḥkṣipreṣubhyāmkṣipreṣubhyaḥ
Loc.kṣipreṣuṇikṣipreṣuṇoḥkṣipreṣuṣu
Voc.kṣipreṣukṣipreṣuṇīkṣipreṣūṇi





Monier-Williams Sanskrit-English Dictionary

  क्षिप्रेषु [ kṣipreṣu ] [ kṣipreṣu m. f. n. one who has quick arrows (Rudra) Lit. RV. vii , 46 , 1.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,