Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विवक्त्र

द्विवक्त्र /dvi-vaktra/ bah.
1) двуликий
2) см. द्वि

Adj., m./n./f.

m.sg.du.pl.
Nom.dvivaktraḥdvivaktraudvivaktrāḥ
Gen.dvivaktrasyadvivaktrayoḥdvivaktrāṇām
Dat.dvivaktrāyadvivaktrābhyāmdvivaktrebhyaḥ
Instr.dvivaktreṇadvivaktrābhyāmdvivaktraiḥ
Acc.dvivaktramdvivaktraudvivaktrān
Abl.dvivaktrātdvivaktrābhyāmdvivaktrebhyaḥ
Loc.dvivaktredvivaktrayoḥdvivaktreṣu
Voc.dvivaktradvivaktraudvivaktrāḥ


f.sg.du.pl.
Nom.dvivaktrādvivaktredvivaktrāḥ
Gen.dvivaktrāyāḥdvivaktrayoḥdvivaktrāṇām
Dat.dvivaktrāyaidvivaktrābhyāmdvivaktrābhyaḥ
Instr.dvivaktrayādvivaktrābhyāmdvivaktrābhiḥ
Acc.dvivaktrāmdvivaktredvivaktrāḥ
Abl.dvivaktrāyāḥdvivaktrābhyāmdvivaktrābhyaḥ
Loc.dvivaktrāyāmdvivaktrayoḥdvivaktrāsu
Voc.dvivaktredvivaktredvivaktrāḥ


n.sg.du.pl.
Nom.dvivaktramdvivaktredvivaktrāṇi
Gen.dvivaktrasyadvivaktrayoḥdvivaktrāṇām
Dat.dvivaktrāyadvivaktrābhyāmdvivaktrebhyaḥ
Instr.dvivaktreṇadvivaktrābhyāmdvivaktraiḥ
Acc.dvivaktramdvivaktredvivaktrāṇi
Abl.dvivaktrātdvivaktrābhyāmdvivaktrebhyaḥ
Loc.dvivaktredvivaktrayoḥdvivaktreṣu
Voc.dvivaktradvivaktredvivaktrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  द्विवक्त्र [ dvivaktra ] [ dvi-vaktrá ] m. f. n. 2-faced , 2-mouthed Lit. Suparṇ.

   [ dvivaktra ] m. N. of a Dānava Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,