Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आहार

आहार /āhāra/
1. приносящий
2. m.
1) принесение
2) принятие, взятие
3) пища; питание

Adj., m./n./f.

m.sg.du.pl.
Nom.āhāraḥāhārauāhārāḥ
Gen.āhārasyaāhārayoḥāhārāṇām
Dat.āhārāyaāhārābhyāmāhārebhyaḥ
Instr.āhāreṇaāhārābhyāmāhāraiḥ
Acc.āhāramāhārauāhārān
Abl.āhārātāhārābhyāmāhārebhyaḥ
Loc.āhāreāhārayoḥāhāreṣu
Voc.āhāraāhārauāhārāḥ


f.sg.du.pl.
Nom.āhārīāhāryauāhāryaḥ
Gen.āhāryāḥāhāryoḥāhārīṇām
Dat.āhāryaiāhārībhyāmāhārībhyaḥ
Instr.āhāryāāhārībhyāmāhārībhiḥ
Acc.āhārīmāhāryauāhārīḥ
Abl.āhāryāḥāhārībhyāmāhārībhyaḥ
Loc.āhāryāmāhāryoḥāhārīṣu
Voc.āhāriāhāryauāhāryaḥ


n.sg.du.pl.
Nom.āhāramāhāreāhārāṇi
Gen.āhārasyaāhārayoḥāhārāṇām
Dat.āhārāyaāhārābhyāmāhārebhyaḥ
Instr.āhāreṇaāhārābhyāmāhāraiḥ
Acc.āhāramāhāreāhārāṇi
Abl.āhārātāhārābhyāmāhārebhyaḥ
Loc.āhāreāhārayoḥāhāreṣu
Voc.āhāraāhāreāhārāṇi




существительное, м.р.

sg.du.pl.
Nom.āhāraḥāhārauāhārāḥ
Gen.āhārasyaāhārayoḥāhārāṇām
Dat.āhārāyaāhārābhyāmāhārebhyaḥ
Instr.āhāreṇaāhārābhyāmāhāraiḥ
Acc.āhāramāhārauāhārān
Abl.āhārātāhārābhyāmāhārebhyaḥ
Loc.āhāreāhārayoḥāhāreṣu
Voc.āhāraāhārauāhārāḥ



Monier-Williams Sanskrit-English Dictionary

 आहार [ āhāra ] [ ā-hāra ] m. f. n. ifc. bringing near , procuring

  being about to fetch , going to fetch Lit. MBh.

  [ āhāra m. taking

  fetching , bringing near Lit. KātyŚr. Lit. R.

  employing , use Lit. KātyŚr.

  taking food

  food ( ( e.g. [ ā-hāraṃ ] √ 1. [ kṛ ] , to take food , eat Lit. MBh. ) )

  livelihood Lit. Hit. Lit. Pañcat. Lit. R. Lit. Mn. Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,