Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शणमय

शणमय /śaṇamaya/ конопляный; пеньковый

Adj., m./n./f.

m.sg.du.pl.
Nom.śaṇamayaḥśaṇamayauśaṇamayāḥ
Gen.śaṇamayasyaśaṇamayayoḥśaṇamayānām
Dat.śaṇamayāyaśaṇamayābhyāmśaṇamayebhyaḥ
Instr.śaṇamayenaśaṇamayābhyāmśaṇamayaiḥ
Acc.śaṇamayamśaṇamayauśaṇamayān
Abl.śaṇamayātśaṇamayābhyāmśaṇamayebhyaḥ
Loc.śaṇamayeśaṇamayayoḥśaṇamayeṣu
Voc.śaṇamayaśaṇamayauśaṇamayāḥ


f.sg.du.pl.
Nom.śaṇamayīśaṇamayyauśaṇamayyaḥ
Gen.śaṇamayyāḥśaṇamayyoḥśaṇamayīnām
Dat.śaṇamayyaiśaṇamayībhyāmśaṇamayībhyaḥ
Instr.śaṇamayyāśaṇamayībhyāmśaṇamayībhiḥ
Acc.śaṇamayīmśaṇamayyauśaṇamayīḥ
Abl.śaṇamayyāḥśaṇamayībhyāmśaṇamayībhyaḥ
Loc.śaṇamayyāmśaṇamayyoḥśaṇamayīṣu
Voc.śaṇamayiśaṇamayyauśaṇamayyaḥ


n.sg.du.pl.
Nom.śaṇamayamśaṇamayeśaṇamayāni
Gen.śaṇamayasyaśaṇamayayoḥśaṇamayānām
Dat.śaṇamayāyaśaṇamayābhyāmśaṇamayebhyaḥ
Instr.śaṇamayenaśaṇamayābhyāmśaṇamayaiḥ
Acc.śaṇamayamśaṇamayeśaṇamayāni
Abl.śaṇamayātśaṇamayābhyāmśaṇamayebhyaḥ
Loc.śaṇamayeśaṇamayayoḥśaṇamayeṣu
Voc.śaṇamayaśaṇamayeśaṇamayāni





Monier-Williams Sanskrit-English Dictionary

---

  शणमय [ śaṇamaya ] [ śaṇá-maya ] m. f. n. made of hemp , hempen Lit. KātyŚr. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,