Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वाह्ण

सर्वाह्ण /sarvāhṇa/ (/sarva + ahṇa/) m. весь день

существительное, м.р.

sg.du.pl.
Nom.sarvāhṇaḥsarvāhṇausarvāhṇāḥ
Gen.sarvāhṇasyasarvāhṇayoḥsarvāhṇānām
Dat.sarvāhṇāyasarvāhṇābhyāmsarvāhṇebhyaḥ
Instr.sarvāhṇenasarvāhṇābhyāmsarvāhṇaiḥ
Acc.sarvāhṇamsarvāhṇausarvāhṇān
Abl.sarvāhṇātsarvāhṇābhyāmsarvāhṇebhyaḥ
Loc.sarvāhṇesarvāhṇayoḥsarvāhṇeṣu
Voc.sarvāhṇasarvāhṇausarvāhṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सर्वाह्ण [ sarvāhṇa ] [ sarvāhṇá ] m. the whole day Lit. MaitrS.

   [ sarvāhṇam ] ind. all the day , Lit. Āpast.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,