Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाय्वश्व

वाय्वश्व /vāyvaśva/ (/vāyu + aśva/) bah. имеющий ветер вместо коней

Adj., m./n./f.

m.sg.du.pl.
Nom.vāyvaśvaḥvāyvaśvauvāyvaśvāḥ
Gen.vāyvaśvasyavāyvaśvayoḥvāyvaśvānām
Dat.vāyvaśvāyavāyvaśvābhyāmvāyvaśvebhyaḥ
Instr.vāyvaśvenavāyvaśvābhyāmvāyvaśvaiḥ
Acc.vāyvaśvamvāyvaśvauvāyvaśvān
Abl.vāyvaśvātvāyvaśvābhyāmvāyvaśvebhyaḥ
Loc.vāyvaśvevāyvaśvayoḥvāyvaśveṣu
Voc.vāyvaśvavāyvaśvauvāyvaśvāḥ


f.sg.du.pl.
Nom.vāyvaśvāvāyvaśvevāyvaśvāḥ
Gen.vāyvaśvāyāḥvāyvaśvayoḥvāyvaśvānām
Dat.vāyvaśvāyaivāyvaśvābhyāmvāyvaśvābhyaḥ
Instr.vāyvaśvayāvāyvaśvābhyāmvāyvaśvābhiḥ
Acc.vāyvaśvāmvāyvaśvevāyvaśvāḥ
Abl.vāyvaśvāyāḥvāyvaśvābhyāmvāyvaśvābhyaḥ
Loc.vāyvaśvāyāmvāyvaśvayoḥvāyvaśvāsu
Voc.vāyvaśvevāyvaśvevāyvaśvāḥ


n.sg.du.pl.
Nom.vāyvaśvamvāyvaśvevāyvaśvāni
Gen.vāyvaśvasyavāyvaśvayoḥvāyvaśvānām
Dat.vāyvaśvāyavāyvaśvābhyāmvāyvaśvebhyaḥ
Instr.vāyvaśvenavāyvaśvābhyāmvāyvaśvaiḥ
Acc.vāyvaśvamvāyvaśvevāyvaśvāni
Abl.vāyvaśvātvāyvaśvābhyāmvāyvaśvebhyaḥ
Loc.vāyvaśvevāyvaśvayoḥvāyvaśveṣu
Voc.vāyvaśvavāyvaśvevāyvaśvāni





Monier-Williams Sanskrit-English Dictionary

---

  वाय्वश्व [ vāyvaśva ] [ vāyv-áśva ] m. f. n. having the winds for horses Lit. TĀr. (w.r. [ vāyav-aśva ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,