Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नेय

नेय /neya/ pn. от नी

Adj., m./n./f.

m.sg.du.pl.
Nom.neyaḥneyauneyāḥ
Gen.neyasyaneyayoḥneyānām
Dat.neyāyaneyābhyāmneyebhyaḥ
Instr.neyenaneyābhyāmneyaiḥ
Acc.neyamneyauneyān
Abl.neyātneyābhyāmneyebhyaḥ
Loc.neyeneyayoḥneyeṣu
Voc.neyaneyauneyāḥ


f.sg.du.pl.
Nom.neyāneyeneyāḥ
Gen.neyāyāḥneyayoḥneyānām
Dat.neyāyaineyābhyāmneyābhyaḥ
Instr.neyayāneyābhyāmneyābhiḥ
Acc.neyāmneyeneyāḥ
Abl.neyāyāḥneyābhyāmneyābhyaḥ
Loc.neyāyāmneyayoḥneyāsu
Voc.neyeneyeneyāḥ


n.sg.du.pl.
Nom.neyamneyeneyāni
Gen.neyasyaneyayoḥneyānām
Dat.neyāyaneyābhyāmneyebhyaḥ
Instr.neyenaneyābhyāmneyaiḥ
Acc.neyamneyeneyāni
Abl.neyātneyābhyāmneyebhyaḥ
Loc.neyeneyayoḥneyeṣu
Voc.neyaneyeneyāni





Monier-Williams Sanskrit-English Dictionary

---

नेय [ neya ] [ neya ] m. f. n. (√ [ ] ) to be led or guided or managed or governed

to be led away or to be led to (loc.) Lit. MBh. Lit. Kāv.

to be brought into any state or condition (e.g. [ śāntim ] , [ kṣība-tām ] ) Lit. Megh. Lit. Kathās.

to be moved ( [ śāra ] ) Lit. Pāṇ. 5-2 , 9

to be applied or inflicted ( [ daṇḍa ] ) Lit. Kām.

to be spent or passed ( [ kāla ] ) Lit. Rājat. Lit. Pañc.

to be guessed (see [ neyārtha ] below) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,