Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुभिक्षु

कुभिक्षु /kubhikṣu/ m. худший из нищих

существительное, м.р.

sg.du.pl.
Nom.kubhikṣuḥkubhikṣūkubhikṣavaḥ
Gen.kubhikṣoḥkubhikṣvoḥkubhikṣūṇām
Dat.kubhikṣavekubhikṣubhyāmkubhikṣubhyaḥ
Instr.kubhikṣuṇākubhikṣubhyāmkubhikṣubhiḥ
Acc.kubhikṣumkubhikṣūkubhikṣūn
Abl.kubhikṣoḥkubhikṣubhyāmkubhikṣubhyaḥ
Loc.kubhikṣaukubhikṣvoḥkubhikṣuṣu
Voc.kubhikṣokubhikṣūkubhikṣavaḥ



Monier-Williams Sanskrit-English Dictionary

  कुभिक्षु [ kubhikṣu ] [ ku-bhikṣu ] m. a bad mendicant Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,