Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृद्भाण्ड

मृद्भाण्ड /mṛd-bhāṇḍa/ n. см. मृत्पात्र

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mṛdbhāṇḍammṛdbhāṇḍemṛdbhāṇḍāni
Gen.mṛdbhāṇḍasyamṛdbhāṇḍayoḥmṛdbhāṇḍānām
Dat.mṛdbhāṇḍāyamṛdbhāṇḍābhyāmmṛdbhāṇḍebhyaḥ
Instr.mṛdbhāṇḍenamṛdbhāṇḍābhyāmmṛdbhāṇḍaiḥ
Acc.mṛdbhāṇḍammṛdbhāṇḍemṛdbhāṇḍāni
Abl.mṛdbhāṇḍātmṛdbhāṇḍābhyāmmṛdbhāṇḍebhyaḥ
Loc.mṛdbhāṇḍemṛdbhāṇḍayoḥmṛdbhāṇḍeṣu
Voc.mṛdbhāṇḍamṛdbhāṇḍemṛdbhāṇḍāni



Monier-Williams Sanskrit-English Dictionary

---

  मृद्भाण्ड [ mṛdbhāṇḍa ] [ mṛ́d-bhāṇḍa ] n. a vessel of clay , earthenware

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,