Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राज्य

राज्य /rājya/
1. царский
2. n.
1) царствование над кем-л. (Loc. )
2) царство, государство

Adj., m./n./f.

m.sg.du.pl.
Nom.rājyaḥrājyaurājyāḥ
Gen.rājyasyarājyayoḥrājyānām
Dat.rājyāyarājyābhyāmrājyebhyaḥ
Instr.rājyenarājyābhyāmrājyaiḥ
Acc.rājyamrājyaurājyān
Abl.rājyātrājyābhyāmrājyebhyaḥ
Loc.rājyerājyayoḥrājyeṣu
Voc.rājyarājyaurājyāḥ


f.sg.du.pl.
Nom.rājyārājyerājyāḥ
Gen.rājyāyāḥrājyayoḥrājyānām
Dat.rājyāyairājyābhyāmrājyābhyaḥ
Instr.rājyayārājyābhyāmrājyābhiḥ
Acc.rājyāmrājyerājyāḥ
Abl.rājyāyāḥrājyābhyāmrājyābhyaḥ
Loc.rājyāyāmrājyayoḥrājyāsu
Voc.rājyerājyerājyāḥ


n.sg.du.pl.
Nom.rājyamrājyerājyāni
Gen.rājyasyarājyayoḥrājyānām
Dat.rājyāyarājyābhyāmrājyebhyaḥ
Instr.rājyenarājyābhyāmrājyaiḥ
Acc.rājyamrājyerājyāni
Abl.rājyātrājyābhyāmrājyebhyaḥ
Loc.rājyerājyayoḥrājyeṣu
Voc.rājyarājyerājyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rājyamrājyerājyāni
Gen.rājyasyarājyayoḥrājyānām
Dat.rājyāyarājyābhyāmrājyebhyaḥ
Instr.rājyenarājyābhyāmrājyaiḥ
Acc.rājyamrājyerājyāni
Abl.rājyātrājyābhyāmrājyebhyaḥ
Loc.rājyerājyayoḥrājyeṣu
Voc.rājyarājyerājyāni



Monier-Williams Sanskrit-English Dictionary
---

 राज्य [ rājya ] [ rājyá ] m. f. n. kingly , princely , royal Lit. TBr.

  [ rājya ] n. ( also [ rā́jya ] or [ rājyā ] ) royalty , kingship , sovereignty , empire ( " over " loc. or comp. ; " of " gen. or comp. ; acc. with √ [ kṛ ] or Caus. of √ [ kṛ ] or with [ upa-√ ās ] or [ vi-√ dhā ] , to exercise government , rule , govern) Lit. AV.

  kingdom , country , realm (= [ rāṣṭra ] ) Lit. ib. 1.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,