Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपरोक्ष

अपरोक्ष /aparokṣa/
1) видимый, воспринимаемый
2) присутствующий;
Loc. [drone1]अपरोक्षे[/drone1] adv. при наличии чего-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.aparokṣaḥaparokṣauaparokṣāḥ
Gen.aparokṣasyaaparokṣayoḥaparokṣāṇām
Dat.aparokṣāyaaparokṣābhyāmaparokṣebhyaḥ
Instr.aparokṣeṇaaparokṣābhyāmaparokṣaiḥ
Acc.aparokṣamaparokṣauaparokṣān
Abl.aparokṣātaparokṣābhyāmaparokṣebhyaḥ
Loc.aparokṣeaparokṣayoḥaparokṣeṣu
Voc.aparokṣaaparokṣauaparokṣāḥ


f.sg.du.pl.
Nom.aparokṣāaparokṣeaparokṣāḥ
Gen.aparokṣāyāḥaparokṣayoḥaparokṣāṇām
Dat.aparokṣāyaiaparokṣābhyāmaparokṣābhyaḥ
Instr.aparokṣayāaparokṣābhyāmaparokṣābhiḥ
Acc.aparokṣāmaparokṣeaparokṣāḥ
Abl.aparokṣāyāḥaparokṣābhyāmaparokṣābhyaḥ
Loc.aparokṣāyāmaparokṣayoḥaparokṣāsu
Voc.aparokṣeaparokṣeaparokṣāḥ


n.sg.du.pl.
Nom.aparokṣamaparokṣeaparokṣāṇi
Gen.aparokṣasyaaparokṣayoḥaparokṣāṇām
Dat.aparokṣāyaaparokṣābhyāmaparokṣebhyaḥ
Instr.aparokṣeṇaaparokṣābhyāmaparokṣaiḥ
Acc.aparokṣamaparokṣeaparokṣāṇi
Abl.aparokṣātaparokṣābhyāmaparokṣebhyaḥ
Loc.aparokṣeaparokṣayoḥaparokṣeṣu
Voc.aparokṣaaparokṣeaparokṣāṇi





Monier-Williams Sanskrit-English Dictionary

अपरोक्ष [ aparokṣa ] [ a-parokṣa ] m. f. n. not invisible

perceptible

[ aparokṣam ] ind. ( with gen.) in the sight of

[ aparokṣāt ] ind. perceptibly , manifestly Lit. ŚBr. xiv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,