Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैश्य

वैश्य /vaiśya/
1. m. член касты (варны) вайшьев (представляющей торговцев и земледельцев)
2. n.
1) преданность
2) зависимость

существительное, м.р.

sg.du.pl.
Nom.vaiśyaḥvaiśyauvaiśyāḥ
Gen.vaiśyasyavaiśyayoḥvaiśyānām
Dat.vaiśyāyavaiśyābhyāmvaiśyebhyaḥ
Instr.vaiśyenavaiśyābhyāmvaiśyaiḥ
Acc.vaiśyamvaiśyauvaiśyān
Abl.vaiśyātvaiśyābhyāmvaiśyebhyaḥ
Loc.vaiśyevaiśyayoḥvaiśyeṣu
Voc.vaiśyavaiśyauvaiśyāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaiśyamvaiśyevaiśyāni
Gen.vaiśyasyavaiśyayoḥvaiśyānām
Dat.vaiśyāyavaiśyābhyāmvaiśyebhyaḥ
Instr.vaiśyenavaiśyābhyāmvaiśyaiḥ
Acc.vaiśyamvaiśyevaiśyāni
Abl.vaiśyātvaiśyābhyāmvaiśyebhyaḥ
Loc.vaiśyevaiśyayoḥvaiśyeṣu
Voc.vaiśyavaiśyevaiśyāni



Monier-Williams Sanskrit-English Dictionary
---

वैश्य [ vaiśya ] [ vaiśya ] m. ( fr. 2. [ viś ] ) " a man who settles on the soil " , a peasant , or " working man " , agriculturist , man of the third class or caste (whose business was trade as well as agriculture) Lit. RV.

pl. N. of a people Lit. VarBṛS.

[ vaiśyā ] f. see below

[ vaiśya ] n. vassalage , dependance Lit. TS.

mfn. belonging to a man of the third caste Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,