Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भट्टाचार्य

भट्टाचार्य /bhaṭṭācārya/ (/bhaṭṭa + ācārya/) m. достославный учитель (при обращ. к брахманам, большим учёным и поэтам)

существительное, м.р.

sg.du.pl.
Nom.bhaṭṭācāryaḥbhaṭṭācāryaubhaṭṭācāryāḥ
Gen.bhaṭṭācāryasyabhaṭṭācāryayoḥbhaṭṭācāryāṇām
Dat.bhaṭṭācāryāyabhaṭṭācāryābhyāmbhaṭṭācāryebhyaḥ
Instr.bhaṭṭācāryeṇabhaṭṭācāryābhyāmbhaṭṭācāryaiḥ
Acc.bhaṭṭācāryambhaṭṭācāryaubhaṭṭācāryān
Abl.bhaṭṭācāryātbhaṭṭācāryābhyāmbhaṭṭācāryebhyaḥ
Loc.bhaṭṭācāryebhaṭṭācāryayoḥbhaṭṭācāryeṣu
Voc.bhaṭṭācāryabhaṭṭācāryaubhaṭṭācāryāḥ



Monier-Williams Sanskrit-English Dictionary
---

  भट्टाचार्य [ bhaṭṭācārya ] [ bhaṭṭācārya ] m. a title given to a learned Brāhman or any great teacher or doctor (esp. to Kumārila-bhaṭṭa , but also to various other scholars and authors)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,