Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हैम

हैम I /haima/
1.
1) снежный; ледяной
2) относящийся к Гималаям
2. m. назв. горы

Adj., m./n./f.

m.sg.du.pl.
Nom.haimaḥhaimauhaimāḥ
Gen.haimasyahaimayoḥhaimānām
Dat.haimāyahaimābhyāmhaimebhyaḥ
Instr.haimenahaimābhyāmhaimaiḥ
Acc.haimamhaimauhaimān
Abl.haimāthaimābhyāmhaimebhyaḥ
Loc.haimehaimayoḥhaimeṣu
Voc.haimahaimauhaimāḥ


f.sg.du.pl.
Nom.haimāhaimehaimāḥ
Gen.haimāyāḥhaimayoḥhaimānām
Dat.haimāyaihaimābhyāmhaimābhyaḥ
Instr.haimayāhaimābhyāmhaimābhiḥ
Acc.haimāmhaimehaimāḥ
Abl.haimāyāḥhaimābhyāmhaimābhyaḥ
Loc.haimāyāmhaimayoḥhaimāsu
Voc.haimehaimehaimāḥ


n.sg.du.pl.
Nom.haimamhaimehaimāni
Gen.haimasyahaimayoḥhaimānām
Dat.haimāyahaimābhyāmhaimebhyaḥ
Instr.haimenahaimābhyāmhaimaiḥ
Acc.haimamhaimehaimāni
Abl.haimāthaimābhyāmhaimebhyaḥ
Loc.haimehaimayoḥhaimeṣu
Voc.haimahaimehaimāni




существительное, м.р.

sg.du.pl.
Nom.haimaḥhaimauhaimāḥ
Gen.haimasyahaimayoḥhaimānām
Dat.haimāyahaimābhyāmhaimebhyaḥ
Instr.haimenahaimābhyāmhaimaiḥ
Acc.haimamhaimauhaimān
Abl.haimāthaimābhyāmhaimebhyaḥ
Loc.haimehaimayoḥhaimeṣu
Voc.haimahaimauhaimāḥ



Monier-Williams Sanskrit-English Dictionary
---

 हैम [ haima ] [ haima ]1 m. f. n. wintry , brumal , caused or produced by snow or ice Lit. Ragh.

  covered with snow Lit. MBh.

  relating to or coming from the Himâlaya (as pearls) Lit. MBh. Lit. VarBṛS.

  [ haima ] m. N. of a mountain Lit. MBh.

  n. hoar-frost , dew Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,