Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कर्बु

कर्बु /karbu/
1) пёстрый
2) пятнистый

Adj., m./n./f.

m.sg.du.pl.
Nom.karbuḥkarbūkarbavaḥ
Gen.karboḥkarbvoḥkarbūṇām
Dat.karbavekarbubhyāmkarbubhyaḥ
Instr.karbuṇākarbubhyāmkarbubhiḥ
Acc.karbumkarbūkarbūn
Abl.karboḥkarbubhyāmkarbubhyaḥ
Loc.karbaukarbvoḥkarbuṣu
Voc.karbokarbūkarbavaḥ


f.sg.du.pl.
Nom.karbu_ākarbu_ekarbu_āḥ
Gen.karbu_āyāḥkarbu_ayoḥkarbu_ānām
Dat.karbu_āyaikarbu_ābhyāmkarbu_ābhyaḥ
Instr.karbu_ayākarbu_ābhyāmkarbu_ābhiḥ
Acc.karbu_āmkarbu_ekarbu_āḥ
Abl.karbu_āyāḥkarbu_ābhyāmkarbu_ābhyaḥ
Loc.karbu_āyāmkarbu_ayoḥkarbu_āsu
Voc.karbu_ekarbu_ekarbu_āḥ


n.sg.du.pl.
Nom.karbukarbuṇīkarbūṇi
Gen.karbuṇaḥkarbuṇoḥkarbūṇām
Dat.karbuṇekarbubhyāmkarbubhyaḥ
Instr.karbuṇākarbubhyāmkarbubhiḥ
Acc.karbukarbuṇīkarbūṇi
Abl.karbuṇaḥkarbubhyāmkarbubhyaḥ
Loc.karbuṇikarbuṇoḥkarbuṣu
Voc.karbukarbuṇīkarbūṇi





Monier-Williams Sanskrit-English Dictionary

 कर्बु [ karbu ] [ karbu m. f. n. variegated , spotted Lit. Yājñ. iii , 166.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,