Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूमिज

भूमिज /bhūmi-ja/
1. земной
2. m. астр. Марс

Adj., m./n./f.

m.sg.du.pl.
Nom.bhūmijaḥbhūmijaubhūmijāḥ
Gen.bhūmijasyabhūmijayoḥbhūmijānām
Dat.bhūmijāyabhūmijābhyāmbhūmijebhyaḥ
Instr.bhūmijenabhūmijābhyāmbhūmijaiḥ
Acc.bhūmijambhūmijaubhūmijān
Abl.bhūmijātbhūmijābhyāmbhūmijebhyaḥ
Loc.bhūmijebhūmijayoḥbhūmijeṣu
Voc.bhūmijabhūmijaubhūmijāḥ


f.sg.du.pl.
Nom.bhūmijābhūmijebhūmijāḥ
Gen.bhūmijāyāḥbhūmijayoḥbhūmijānām
Dat.bhūmijāyaibhūmijābhyāmbhūmijābhyaḥ
Instr.bhūmijayābhūmijābhyāmbhūmijābhiḥ
Acc.bhūmijāmbhūmijebhūmijāḥ
Abl.bhūmijāyāḥbhūmijābhyāmbhūmijābhyaḥ
Loc.bhūmijāyāmbhūmijayoḥbhūmijāsu
Voc.bhūmijebhūmijebhūmijāḥ


n.sg.du.pl.
Nom.bhūmijambhūmijebhūmijāni
Gen.bhūmijasyabhūmijayoḥbhūmijānām
Dat.bhūmijāyabhūmijābhyāmbhūmijebhyaḥ
Instr.bhūmijenabhūmijābhyāmbhūmijaiḥ
Acc.bhūmijambhūmijebhūmijāni
Abl.bhūmijātbhūmijābhyāmbhūmijebhyaḥ
Loc.bhūmijebhūmijayoḥbhūmijeṣu
Voc.bhūmijabhūmijebhūmijāni




существительное, м.р.

sg.du.pl.
Nom.bhūmijaḥbhūmijaubhūmijāḥ
Gen.bhūmijasyabhūmijayoḥbhūmijānām
Dat.bhūmijāyabhūmijābhyāmbhūmijebhyaḥ
Instr.bhūmijenabhūmijābhyāmbhūmijaiḥ
Acc.bhūmijambhūmijaubhūmijān
Abl.bhūmijātbhūmijābhyāmbhūmijebhyaḥ
Loc.bhūmijebhūmijayoḥbhūmijeṣu
Voc.bhūmijabhūmijaubhūmijāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भूमिज [ bhūmija ] [ bhūmi-ja ] m. f. n. produced from the earth , sprung from the ground Lit. Suśr.

   [ bhūmija ] m. the planet Mars Lit. MārkP.

   a man Lit. L.

   a kind of snail Lit. L.

   a kind of Kadamba Lit. L.

   N. of the demon Naraka Lit. L.

   hell Lit. MW.

   [ bhūmijā ] f. metron. of Sitā Lit. L.

   [ bhūmija ] n. a species of vegetable Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,