Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्थदान

अर्थदान /artha-dāna/ n. дарение богатства, денежный дар

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.arthadānamarthadānearthadānāni
Gen.arthadānasyaarthadānayoḥarthadānānām
Dat.arthadānāyaarthadānābhyāmarthadānebhyaḥ
Instr.arthadānenaarthadānābhyāmarthadānaiḥ
Acc.arthadānamarthadānearthadānāni
Abl.arthadānātarthadānābhyāmarthadānebhyaḥ
Loc.arthadānearthadānayoḥarthadāneṣu
Voc.arthadānaarthadānearthadānāni



Monier-Williams Sanskrit-English Dictionary

  अर्थदान [ arthadāna ] [ ártha-dāna ] n. donation of money , present Lit. MBh.

   a present given with a (selfish) purpose Lit. Hcat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,