Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाहस्त

महाहस्त /mahā-hasta/ bah. Большерукий — эпитет Шивы; см. शिव

Adj., m./n./f.

m.sg.du.pl.
Nom.mahāhastaḥmahāhastaumahāhastāḥ
Gen.mahāhastasyamahāhastayoḥmahāhastānām
Dat.mahāhastāyamahāhastābhyāmmahāhastebhyaḥ
Instr.mahāhastenamahāhastābhyāmmahāhastaiḥ
Acc.mahāhastammahāhastaumahāhastān
Abl.mahāhastātmahāhastābhyāmmahāhastebhyaḥ
Loc.mahāhastemahāhastayoḥmahāhasteṣu
Voc.mahāhastamahāhastaumahāhastāḥ


f.sg.du.pl.
Nom.mahāhastāmahāhastemahāhastāḥ
Gen.mahāhastāyāḥmahāhastayoḥmahāhastānām
Dat.mahāhastāyaimahāhastābhyāmmahāhastābhyaḥ
Instr.mahāhastayāmahāhastābhyāmmahāhastābhiḥ
Acc.mahāhastāmmahāhastemahāhastāḥ
Abl.mahāhastāyāḥmahāhastābhyāmmahāhastābhyaḥ
Loc.mahāhastāyāmmahāhastayoḥmahāhastāsu
Voc.mahāhastemahāhastemahāhastāḥ


n.sg.du.pl.
Nom.mahāhastammahāhastemahāhastāni
Gen.mahāhastasyamahāhastayoḥmahāhastānām
Dat.mahāhastāyamahāhastābhyāmmahāhastebhyaḥ
Instr.mahāhastenamahāhastābhyāmmahāhastaiḥ
Acc.mahāhastammahāhastemahāhastāni
Abl.mahāhastātmahāhastābhyāmmahāhastebhyaḥ
Loc.mahāhastemahāhastayoḥmahāhasteṣu
Voc.mahāhastamahāhastemahāhastāni





Monier-Williams Sanskrit-English Dictionary

---

  महाहस्त [ mahāhasta ] [ mahā́-hasta ] m. f. n. having large hands (N. of Śiva) Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,