Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आरण्य

आरण्य /āraṇya/
1) живущий или растущий в лесу
2) лесной; дикий

Adj., m./n./f.

m.sg.du.pl.
Nom.āraṇyaḥāraṇyauāraṇyāḥ
Gen.āraṇyasyaāraṇyayoḥāraṇyānām
Dat.āraṇyāyaāraṇyābhyāmāraṇyebhyaḥ
Instr.āraṇyenaāraṇyābhyāmāraṇyaiḥ
Acc.āraṇyamāraṇyauāraṇyān
Abl.āraṇyātāraṇyābhyāmāraṇyebhyaḥ
Loc.āraṇyeāraṇyayoḥāraṇyeṣu
Voc.āraṇyaāraṇyauāraṇyāḥ


f.sg.du.pl.
Nom.āraṇyāāraṇyeāraṇyāḥ
Gen.āraṇyāyāḥāraṇyayoḥāraṇyānām
Dat.āraṇyāyaiāraṇyābhyāmāraṇyābhyaḥ
Instr.āraṇyayāāraṇyābhyāmāraṇyābhiḥ
Acc.āraṇyāmāraṇyeāraṇyāḥ
Abl.āraṇyāyāḥāraṇyābhyāmāraṇyābhyaḥ
Loc.āraṇyāyāmāraṇyayoḥāraṇyāsu
Voc.āraṇyeāraṇyeāraṇyāḥ


n.sg.du.pl.
Nom.āraṇyamāraṇyeāraṇyāni
Gen.āraṇyasyaāraṇyayoḥāraṇyānām
Dat.āraṇyāyaāraṇyābhyāmāraṇyebhyaḥ
Instr.āraṇyenaāraṇyābhyāmāraṇyaiḥ
Acc.āraṇyamāraṇyeāraṇyāni
Abl.āraṇyātāraṇyābhyāmāraṇyebhyaḥ
Loc.āraṇyeāraṇyayoḥāraṇyeṣu
Voc.āraṇyaāraṇyeāraṇyāni





Monier-Williams Sanskrit-English Dictionary

आरण्य [ āraṇya ] [ āraṇyá m. f. n. ( fr. [ araṇya ] ) , being in or relating to a forest , forest-born , wild Lit. RV. Lit. AV. Lit. KātyŚr. Lit. MBh.

[ āraṇya m. a wild animal Lit. ChUp.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,