Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वक्ष

स्वक्ष II /svakṣa/ (/su + akṣa/) bah.
1) пре-красноокий
2) с совершёнными органами чувств

Adj., m./n./f.

m.sg.du.pl.
Nom.svakṣaḥsvakṣausvakṣāḥ
Gen.svakṣasyasvakṣayoḥsvakṣāṇām
Dat.svakṣāyasvakṣābhyāmsvakṣebhyaḥ
Instr.svakṣeṇasvakṣābhyāmsvakṣaiḥ
Acc.svakṣamsvakṣausvakṣān
Abl.svakṣātsvakṣābhyāmsvakṣebhyaḥ
Loc.svakṣesvakṣayoḥsvakṣeṣu
Voc.svakṣasvakṣausvakṣāḥ


f.sg.du.pl.
Nom.svakṣīsvakṣyausvakṣyaḥ
Gen.svakṣyāḥsvakṣyoḥsvakṣīṇām
Dat.svakṣyaisvakṣībhyāmsvakṣībhyaḥ
Instr.svakṣyāsvakṣībhyāmsvakṣībhiḥ
Acc.svakṣīmsvakṣyausvakṣīḥ
Abl.svakṣyāḥsvakṣībhyāmsvakṣībhyaḥ
Loc.svakṣyāmsvakṣyoḥsvakṣīṣu
Voc.svakṣisvakṣyausvakṣyaḥ


n.sg.du.pl.
Nom.svakṣamsvakṣesvakṣāṇi
Gen.svakṣasyasvakṣayoḥsvakṣāṇām
Dat.svakṣāyasvakṣābhyāmsvakṣebhyaḥ
Instr.svakṣeṇasvakṣābhyāmsvakṣaiḥ
Acc.svakṣamsvakṣesvakṣāṇi
Abl.svakṣātsvakṣābhyāmsvakṣebhyaḥ
Loc.svakṣesvakṣayoḥsvakṣeṣu
Voc.svakṣasvakṣesvakṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

स्वक्ष [ svakṣa ] [ sv-akṣa ]3 m. f. n. handsome-eyed Lit. MBh. Lit. R.

m. pl. N. of a people Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,