Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संशित

संशित /saṅśita/ (pp. от संशा )
1) заточенный, заострённый
2) острый, остроконечный
3) готовый, приготовленный для (Loc. )
4) непреклонный

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃśitaḥsaṃśitausaṃśitāḥ
Gen.saṃśitasyasaṃśitayoḥsaṃśitānām
Dat.saṃśitāyasaṃśitābhyāmsaṃśitebhyaḥ
Instr.saṃśitenasaṃśitābhyāmsaṃśitaiḥ
Acc.saṃśitamsaṃśitausaṃśitān
Abl.saṃśitātsaṃśitābhyāmsaṃśitebhyaḥ
Loc.saṃśitesaṃśitayoḥsaṃśiteṣu
Voc.saṃśitasaṃśitausaṃśitāḥ


f.sg.du.pl.
Nom.saṃśitāsaṃśitesaṃśitāḥ
Gen.saṃśitāyāḥsaṃśitayoḥsaṃśitānām
Dat.saṃśitāyaisaṃśitābhyāmsaṃśitābhyaḥ
Instr.saṃśitayāsaṃśitābhyāmsaṃśitābhiḥ
Acc.saṃśitāmsaṃśitesaṃśitāḥ
Abl.saṃśitāyāḥsaṃśitābhyāmsaṃśitābhyaḥ
Loc.saṃśitāyāmsaṃśitayoḥsaṃśitāsu
Voc.saṃśitesaṃśitesaṃśitāḥ


n.sg.du.pl.
Nom.saṃśitamsaṃśitesaṃśitāni
Gen.saṃśitasyasaṃśitayoḥsaṃśitānām
Dat.saṃśitāyasaṃśitābhyāmsaṃśitebhyaḥ
Instr.saṃśitenasaṃśitābhyāmsaṃśitaiḥ
Acc.saṃśitamsaṃśitesaṃśitāni
Abl.saṃśitātsaṃśitābhyāmsaṃśitebhyaḥ
Loc.saṃśitesaṃśitayoḥsaṃśiteṣu
Voc.saṃśitasaṃśitesaṃśitāni





Monier-Williams Sanskrit-English Dictionary

 संशित [ saṃśita ] [ sáṃ-śita ] m. f. n. ( often wrongly written [ śaṃsita ] or [ saṃsita ] ) whetted , sharpened Lit. ŚBr.

  pointed , sharp (see comp.)

  ready , prepared for or resolved upon (loc.) Lit. AV. Lit. MBh.

  made ready , well-prepared , all right (applied to things) Lit. VS. Lit. AV.

  fixed upon , decided , firmly adhered to , rigid (as a vow) Lit. Mn. Lit. MBh.

  completing , effecting , diligent in accomplishing Lit. W.

  [ saṃśita m. N. of a man g. [ gargādi ] ( cf. [ sāṃśitya ] )







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,