Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अमराधिप

अमराधिप /amarādhipa/ m. nom. pr. Повелитель богов — эпитет Шивы и Индры; см. शिव 2 1 ), इन्द्र 1

существительное, м.р.

sg.du.pl.
Nom.amarādhipaḥamarādhipauamarādhipāḥ
Gen.amarādhipasyaamarādhipayoḥamarādhipānām
Dat.amarādhipāyaamarādhipābhyāmamarādhipebhyaḥ
Instr.amarādhipenaamarādhipābhyāmamarādhipaiḥ
Acc.amarādhipamamarādhipauamarādhipān
Abl.amarādhipātamarādhipābhyāmamarādhipebhyaḥ
Loc.amarādhipeamarādhipayoḥamarādhipeṣu
Voc.amarādhipaamarādhipauamarādhipāḥ



Monier-Williams Sanskrit-English Dictionary

  अमराधिप [ amarādhipa ] [ amarādhipa m. = [ amara-pa ] q.v. Lit. R. ii , 74 , 19

   N. of Śiva.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,