Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनिमिष

अनिमिष /animiṣa/
1. не смыкающий глаз, бодрствующий
2. m. nom. pr. эпитет многих богов

Adj., m./n./f.

m.sg.du.pl.
Nom.animiṣaḥanimiṣauanimiṣāḥ
Gen.animiṣasyaanimiṣayoḥanimiṣāṇām
Dat.animiṣāyaanimiṣābhyāmanimiṣebhyaḥ
Instr.animiṣeṇaanimiṣābhyāmanimiṣaiḥ
Acc.animiṣamanimiṣauanimiṣān
Abl.animiṣātanimiṣābhyāmanimiṣebhyaḥ
Loc.animiṣeanimiṣayoḥanimiṣeṣu
Voc.animiṣaanimiṣauanimiṣāḥ


f.sg.du.pl.
Nom.animiṣāanimiṣeanimiṣāḥ
Gen.animiṣāyāḥanimiṣayoḥanimiṣāṇām
Dat.animiṣāyaianimiṣābhyāmanimiṣābhyaḥ
Instr.animiṣayāanimiṣābhyāmanimiṣābhiḥ
Acc.animiṣāmanimiṣeanimiṣāḥ
Abl.animiṣāyāḥanimiṣābhyāmanimiṣābhyaḥ
Loc.animiṣāyāmanimiṣayoḥanimiṣāsu
Voc.animiṣeanimiṣeanimiṣāḥ


n.sg.du.pl.
Nom.animiṣamanimiṣeanimiṣāṇi
Gen.animiṣasyaanimiṣayoḥanimiṣāṇām
Dat.animiṣāyaanimiṣābhyāmanimiṣebhyaḥ
Instr.animiṣeṇaanimiṣābhyāmanimiṣaiḥ
Acc.animiṣamanimiṣeanimiṣāṇi
Abl.animiṣātanimiṣābhyāmanimiṣebhyaḥ
Loc.animiṣeanimiṣayoḥanimiṣeṣu
Voc.animiṣaanimiṣeanimiṣāṇi




существительное, м.р.

sg.du.pl.
Nom.animiṣaḥanimiṣauanimiṣāḥ
Gen.animiṣasyaanimiṣayoḥanimiṣāṇām
Dat.animiṣāyaanimiṣābhyāmanimiṣebhyaḥ
Instr.animiṣeṇaanimiṣābhyāmanimiṣaiḥ
Acc.animiṣamanimiṣauanimiṣān
Abl.animiṣātanimiṣābhyāmanimiṣebhyaḥ
Loc.animiṣeanimiṣayoḥanimiṣeṣu
Voc.animiṣaanimiṣauanimiṣāḥ



Monier-Williams Sanskrit-English Dictionary

 अनिमिष [ animiṣa ] [ a-nimiṣá ] m. f. n. not winking , looking steadily , vigilant Lit. RV.

  open (as eyes or flowers)

  [ animiṣa m. not winking , a god Lit. BhP.

  m. N. of Vishṇu, Lit. RTL. 106, note 1.

  a fish Lit. L.

  [ animiṣam ] ind. vigilantly Lit. RV. i , 24 , 6.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,