Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृगया

मृगया /mṛgayā/ f. охота; ловля птиц

sg.du.pl.
Nom.mṛgayāmṛgayemṛgayāḥ
Gen.mṛgayāyāḥmṛgayayoḥmṛgayāṇām
Dat.mṛgayāyaimṛgayābhyāmmṛgayābhyaḥ
Instr.mṛgayayāmṛgayābhyāmmṛgayābhiḥ
Acc.mṛgayāmmṛgayemṛgayāḥ
Abl.mṛgayāyāḥmṛgayābhyāmmṛgayābhyaḥ
Loc.mṛgayāyāmmṛgayayoḥmṛgayāsu
Voc.mṛgayemṛgayemṛgayāḥ



Monier-Williams Sanskrit-English Dictionary
---

 मृगया [ mṛgayā ] [ mṛgayā ] f. hunting , the chase (acc. with √ [ at ] , [ gam ] , [ car ] dat. with √ [ ] , [ nir-√ yā ] and [ vi√ har ] , to go hunting) Lit. Mn. Lit. MBh.

  Chase personified (as one of the attendants of Revanta) Lit. VarBṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,