Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

याम्य

याम्य /yāmya/
1) принадлежащий Яме ; см. यम II 2 3);
2) южный

Adj., m./n./f.

m.sg.du.pl.
Nom.yāmyaḥyāmyauyāmyāḥ
Gen.yāmyasyayāmyayoḥyāmyānām
Dat.yāmyāyayāmyābhyāmyāmyebhyaḥ
Instr.yāmyenayāmyābhyāmyāmyaiḥ
Acc.yāmyamyāmyauyāmyān
Abl.yāmyātyāmyābhyāmyāmyebhyaḥ
Loc.yāmyeyāmyayoḥyāmyeṣu
Voc.yāmyayāmyauyāmyāḥ


f.sg.du.pl.
Nom.yāmyāyāmyeyāmyāḥ
Gen.yāmyāyāḥyāmyayoḥyāmyānām
Dat.yāmyāyaiyāmyābhyāmyāmyābhyaḥ
Instr.yāmyayāyāmyābhyāmyāmyābhiḥ
Acc.yāmyāmyāmyeyāmyāḥ
Abl.yāmyāyāḥyāmyābhyāmyāmyābhyaḥ
Loc.yāmyāyāmyāmyayoḥyāmyāsu
Voc.yāmyeyāmyeyāmyāḥ


n.sg.du.pl.
Nom.yāmyamyāmyeyāmyāni
Gen.yāmyasyayāmyayoḥyāmyānām
Dat.yāmyāyayāmyābhyāmyāmyebhyaḥ
Instr.yāmyenayāmyābhyāmyāmyaiḥ
Acc.yāmyamyāmyeyāmyāni
Abl.yāmyātyāmyābhyāmyāmyebhyaḥ
Loc.yāmyeyāmyayoḥyāmyeṣu
Voc.yāmyayāmyeyāmyāni





Monier-Williams Sanskrit-English Dictionary
---

 याम्य [ yāmya ] [ yā́mya ] m. f. n. relating or belonging to Yama Lit. GṛŚrS. Lit. Mn. Lit. MBh.

  southern , southerly (also applied to a kind of fever ; [ °ye ] ind. or [ °yena ] ind. in the south or to the south) Lit. TS.

  [ yāmya ] m. the right hand ( cf. [ dakṣiṇa ] ) Lit. Hcat.

  ( scil. [ nara ] or [ puruṣa ] or [ dūta ] ) a servant or messenger of Yama Lit. ShaḍvBr. Lit. ŚāṅkhGṛ. Lit. MārkP.

  N. of Śiva or Vishṇu Lit. MBh.

  of Agastya Lit. L.

  the sandal-tree Lit. L.

  [ yāmyā ] f. ( cf. [ yāmyā ] on p. 850 , col. 1) the southern quarter , south Lit. Hariv. Lit. R. Lit. Var. ( also with [ diś ] or [ āsā ] )

  f. = n. Lit. VP.

  [ yāmya ] n. ( also with [ ṛkṣa ] ) the Nakshatra Bharaṇī (presided over by Yama) Lit. Var. Lit. MārkP. Lit. Suśr.

  [ yāmye ] ind. , see [ yāmya ] , in the south or to the south

  [ yāmyena ] ind. , see [ yāmya ] , in the south or to the south


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,