Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अचल

अचल /acala/
1. см. अचर
2. m. гора

Adj., m./n./f.

m.sg.du.pl.
Nom.acalaḥacalauacalāḥ
Gen.acalasyaacalayoḥacalānām
Dat.acalāyaacalābhyāmacalebhyaḥ
Instr.acalenaacalābhyāmacalaiḥ
Acc.acalamacalauacalān
Abl.acalātacalābhyāmacalebhyaḥ
Loc.acaleacalayoḥacaleṣu
Voc.acalaacalauacalāḥ


f.sg.du.pl.
Nom.acalāacaleacalāḥ
Gen.acalāyāḥacalayoḥacalānām
Dat.acalāyaiacalābhyāmacalābhyaḥ
Instr.acalayāacalābhyāmacalābhiḥ
Acc.acalāmacaleacalāḥ
Abl.acalāyāḥacalābhyāmacalābhyaḥ
Loc.acalāyāmacalayoḥacalāsu
Voc.acaleacaleacalāḥ


n.sg.du.pl.
Nom.acalamacaleacalāni
Gen.acalasyaacalayoḥacalānām
Dat.acalāyaacalābhyāmacalebhyaḥ
Instr.acalenaacalābhyāmacalaiḥ
Acc.acalamacaleacalāni
Abl.acalātacalābhyāmacalebhyaḥ
Loc.acaleacalayoḥacaleṣu
Voc.acalaacaleacalāni




существительное, м.р.

sg.du.pl.
Nom.acalaḥacalauacalāḥ
Gen.acalasyaacalayoḥacalānām
Dat.acalāyaacalābhyāmacalebhyaḥ
Instr.acalenaacalābhyāmacalaiḥ
Acc.acalamacalauacalān
Abl.acalātacalābhyāmacalebhyaḥ
Loc.acaleacalayoḥacaleṣu
Voc.acalaacalauacalāḥ



Monier-Williams Sanskrit-English Dictionary

अचल [ acala ] [ a-cala ] m. f. n. not moving , immovable

[ acala m. a mountain , rock

a bolt or pin

the number seven

N. of Śiva and of the first of the nine deified persons , called " white Balas " among the Jainas

of a Devarshi Lit. VP.

[ acalā f. the earth

[ acala m. one of the ten degrees which are to be ascended by a Bodhisattva before becoming a Buddha.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,