Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विहारवन्त्

विहारवन्त् /vihāravant/
1) развлекающийся чем-л.
2) радующийся чему-л. ( — о)

Adj., m./n./f.

m.sg.du.pl.
Nom.vihāravānvihāravantauvihāravantaḥ
Gen.vihāravataḥvihāravatoḥvihāravatām
Dat.vihāravatevihāravadbhyāmvihāravadbhyaḥ
Instr.vihāravatāvihāravadbhyāmvihāravadbhiḥ
Acc.vihāravantamvihāravantauvihāravataḥ
Abl.vihāravataḥvihāravadbhyāmvihāravadbhyaḥ
Loc.vihāravativihāravatoḥvihāravatsu
Voc.vihāravanvihāravantauvihāravantaḥ


f.sg.du.pl.
Nom.vihāravatāvihāravatevihāravatāḥ
Gen.vihāravatāyāḥvihāravatayoḥvihāravatānām
Dat.vihāravatāyaivihāravatābhyāmvihāravatābhyaḥ
Instr.vihāravatayāvihāravatābhyāmvihāravatābhiḥ
Acc.vihāravatāmvihāravatevihāravatāḥ
Abl.vihāravatāyāḥvihāravatābhyāmvihāravatābhyaḥ
Loc.vihāravatāyāmvihāravatayoḥvihāravatāsu
Voc.vihāravatevihāravatevihāravatāḥ


n.sg.du.pl.
Nom.vihāravatvihāravantī, vihāravatīvihāravanti
Gen.vihāravataḥvihāravatoḥvihāravatām
Dat.vihāravatevihāravadbhyāmvihāravadbhyaḥ
Instr.vihāravatāvihāravadbhyāmvihāravadbhiḥ
Acc.vihāravatvihāravantī, vihāravatīvihāravanti
Abl.vihāravataḥvihāravadbhyāmvihāravadbhyaḥ
Loc.vihāravativihāravatoḥvihāravatsu
Voc.vihāravatvihāravantī, vihāravatīvihāravanti





Monier-Williams Sanskrit-English Dictionary

  विहारवत् [ vihāravat ] [ vi-hāra--vat m. f. n. possessing a place of recreation Lit. Mn. Lit. MBh.

   (ifc.) delighting in Lit. Mn. x , 9







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,